पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

494 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं [ ब्रह्मौदनंसप्रदानभूता ऋत्विजः] ५, सू १० (भा) 1 उपोहति - 2 प्रयच्छति । अध्वर्योर्होर्ब्रह्मण आगीघ्र स्य च । तेषां कर्मदर्शनात् । केचिदुद्गातुश्च प्राश्यं तेषां होतुरुक्त इति । 5 अपात्ता: S प्रथमे पिण्डा: भवन्त्यप्रतिहताः पाणयः । अथ ब्रह्मौदनशेषं संकृष्य तस्मिन्नाज्य- शेषमानीय तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रस्समिध आर्द्रास्सपलाशाः प्रादेशमात्र्यः ' स्तिभिगवस्यो विवर्तयति ॥ १० ॥ ४७ ॥ ९४३ ॥ ॥ पञ्चमी खण्डिका ॥ [सङ्कर्षणकालः कर्ता च] (भा) गृहीता आद्याः पिण्डाः 7 मुखे अक्षिप्ता हस्ताः, [कदाचिद्धोतुर्न प्रदीयते] (ट) अध्वर्यो दर्शनात् – ऋत्विक्सस्कारत्वादुपयोगाभावे पूर्णा- - हुत्यन्ते प्रायश्चित्ताघानपक्षे होतुर्नेष्यते ॥ [उद्भातुः प्राशनसद्भावपक्षाशयः] केचिदुद्गा तश्चप्राश्यम् – प्राश्य मन्यन्ते । - तेषां तु हेतुरुक्त इति – छन्दोगानामुद्गातुरुक्तत्वात् । मह- विजां चतुर्णां प्राशन मिति ॥ 1 चतुर्थ्य एव ददाति -ख ग ङ 2 प्रापयति-क स्थेति-क. चात्र - ग. 4 ऋत्विग्भि प्रथमे ग्रासा गृह्णता भवन्ति । अप्रतिहृताश्च पाणय पात्रेषु । एवस्थिते अध्वर्यु शेषसङ्कर्षणादि प्रतिपद्यते । पिण्ड सव्येन प्रियते सामर्थ्यात् । सङ्कर्षणं - निष्कषणम् | चित्रिय – लक्ष्मण्य ग्रामतीर्थादिव्यपदेशक इत्यर्थ । स्तिभिगवत्य – फलवत्य । विवर्तयति-विलोडतति (रु). 5 स्तिभ- गवत्यो ख 6 अक्षिप्ता मुखेषु, अप्रक्षिप्ता मुखे - घ