पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

496 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ७, सू १ समिधाऽग्निं दुवस्यतेत्येषा । उपत्वाग्ने हविष्मती- घृताचीर्यन्तु हर्यत । जुषस्त्र समिधो मम । तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठयेति ब्राह्मणस्य । समिध्यमानः प्रथमो नु धर्मः समक्तुभिरिज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक्पावकस्सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निर्घृस्समिद्धो घृतमस्या- नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन् सुयजाऽयक्षि देवान् । आयुर्दा अन इति राज- न्यस्य | त्वामने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम् । उरुज्जयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयिन्वति । त्वामने प्रदिव आहुतं घृतेन सुम्नाय वस्सुषमिधा समीधिरे । स वावृधान ओषधीभिरुक्षित उरुज्रयॉसि पार्थिवा वितिष्ठसे घृतप्रतीकं व ऋतस्य धूपदमर्शि मित्रं न समि- धान ऋञ्जते । इन्धानो अक्रो विदधेषु दीद्यच्छुक्र- वर्णामुदु नो यसते धियमिति वैश्वस्य ॥३॥ ॥ ५० ॥ ९४६ ॥ षष्ठी खण्डिका ॥ [वत्सतरीदानसम्प्रदानम् ] समित्सु तिस्रो वत्सतरी दाति ॥ १ ॥ ॥ ५१ ॥ ९४७ ॥ वत्सतर्यो -- वत्साभावं - (भा) व्यतिक्रान्ताः स्तन्यपानोपरता : 1 अध्वर्यव इति शेष तथा च वक्ष्यत्युपोत्तरसूत्रे | नात्र प्रतिग्रहमन्त्राः अयज्ञत्वात् अङ्गदक्षिणात्वाच - रु.