पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ७, सू ३.] (भा) आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने द्वितीय पटलः [समिधां नियमः] अध्वर्योता. " समिधः

प्रथम एव ||

प्राश्नन्ति 'ब्राह्मणा ओदनम् ||२||१३||९४७॥ प्राशितवन्द्रयस्स' मानं वरं ददाति ॥ ३ ॥ ||१४||९४८॥ [वरदाने मतिभेद:] समानो वरस्सर्वत्र | उपदेशः प्रथम एव समानो वर. । [अध्वर्योस्सम्प्रदानताहेतुः] 497 (वृ) अध्वर्योस्ता - समिदाघानाङ्गत्वात् । - [भाष्यदर्शितनियमविवरणम्] समिधः प्रथम एव – प्रथमे - ब्रह्मौदने यद्येन सवत्सरे नोपन- - मेत् समिध. पुनरादध्यादिति । अनुपनमे पुनर्विधानान्न द्वादशाहब्रसौद - नेषु श्व आषास्यमान इत्यादिषु । अत आघानाङ्गमेव समिधः ॥ [ सर्वत्र समानवरदानपक्षे युक्ति.] 3 समानो वरस्सर्वत्र – प्राशितवद्भ्यः समान वर ददातीति प्राशननिमित्तत्वात्स मानवरदानस्य श्व आघास्यमान इत्यत्रापि भवति । [उपदेशमताशयः] उपदेश: प्रथम एव समानो वर इति— प्राशनस्य पुरुष- संस्कारत्वात् ऋत्विक्सस्कारार्थ कर्मानुष्ठानार्थत्वात् दक्षिणादानानुपपत्तेः न प्राशनाङ्गं दानमिति अदृष्टार्थत्वाद्दानस्य प्रथमप्रयोग एव वरदानम् । प्राशितवद्भय इति तु क्रममात्रमित्युपदेशः । न चात्र दाने प्रतिग्रहमन्त्राः आदधातिचोदितत्वात् । यज्ञतने साझे प्रतिग्रहमन्त्राः । देवा वै वरुण- मयाजयन्निति याजननिमित्तविशेषात् ॥ तु 1 ऋत्विज - रु. 2 वरशब्दो व्याख्यास्यते । समानमिति वचनात् अन्येवरा अध्वर्योरेवभवन्ति - रु. 3 एतदादि - घ पुस्तके न दृश्यते. SROUTHA VOL. I, 32