पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

502 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ७, सू. ११ (सू) ब्राह्मौदनिकेन । संवत्सरमासीत ||७||१८||९५२ || 2 औपासनश्चेदाहित 1 ' एतस्मिन्नस्याग्निकर्माणि क्रियते ॥ ८ ॥ १९ ॥ ९५३ ।। न * प्रययात् ॥ ९ ॥ २० ॥ ९५४ ॥ (सू) (भा) (सू) अग्निविशेषविवक्षा] • 'नानुगच्छेत् ॥ १० ॥ २१ ॥ ९५५ ।। नानुगच्छेत् बामौदनिकः || ' यदि प्रयायादनुवा गच्छेद्ब्रह्मौदनं पक्ता एतयैवा वृता समिध आदध्यात् ।। ११ ।। २२ ।। ९५६ ।। (वृ) ब्राह्मौदनिकेन सवत्सरमासीतेति व्रतमध्ये विधानेऽपि एकाहादि- कल्पेsपि व्रतानि कर्तव्यानि || [अनुगति निषेधस्याशयः] - नानुगच्छेत् ब्राह्मौदनिकः – यथाऽभिर्नानुगच्छेत्तथा धारण कर्तव्यम् || 1 संवत्सरग्रहणाद्दादशाहादीनामप्युपलक्षणम् इतरथा तद्विधिवैयर्ध्यात् (रु) 2 न तु औपासनैकदेश । तदा एतस्मिन्नेवाग्मौ नित्यनैमित्तिकानि कर्माणि क्रियते । ऊर्ध्वं तु अग्न्याधेयात् नित्यानि लुप्यन्ते । एषामर्था श्रौतैरेवाप्यन्ते । यथा नित्यहोमादी- नाम् । नैमित्तिकानि अष्टकादीनि च लौकिकेऽनौ क्रियन्ते । एकदेशाधाने पुन औपा- सन एवैतानि क्रियन्ते । ध्रियते च स नित्यो धार्य इति वचनात् । होमवेदानी न छुप्यते। ‘उभयं जुहुयात् औपासनमग्निहोत्रं च ' इति भरद्वाज । बोधायनश्चाह (रु). 3 एतस्मिन्नेवास्या – स्व सत्याषाढ (रु). 4 यजमान इति शेष । याजमानाधिकारे न प्रयातीति 6 ब्राह्मौदनिक इति शेष । नैषोभिरनुगच्छेदिति भरद्वाज (रु) 6 अनुगतस्य च यथायोन्युत्पत्ति औपासनवत्सर्वाधाने । आइत् – प्रकार. (रु).