पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ११, सू १.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने तृतीय पटल (सू) श्वेतोऽश्वोऽ विक्लिन्नाक्षो भवति रोहितो वा सितजानुरपि वा य एवं कवित्साण्डः ॥ १० ॥ ।। २१ ॥ ९९१ ।। • [अश्वविशेषणे मतिभेदः] 2 (भा) 2 अविक्किन्नाक्ष —— अलेपनाक्षः । विक्किन्नाक्ष इत्युपदेश । सहाण्डाभ्या साण्डः । 4 मध्यमाने शक्तेः सातस्साम गायति । धूमे जाते गाधिनः कौशिकस्य । अरण्योर्निहितो जातवेदा इति च ॥ ११ ।। २२ ।। ९९२ ॥ दशमी खण्डिका ॥ उपावरोह जातवेद इति' निर्वर्तमानमभिमन्त्र- यते ॥ १ ॥ २३ ॥ ९९३ ॥ [अश्वविशेषणविमतिमूलकसौत्रपक्षान्तरानुत्थितितपरिहारौ] अविलिनाक्ष:- त्युपदेशः - अकारप्रश्लेषे 1 अवलिनाक्षो ? - ख 515 (ट) प्रमाणाभावात् । ननु अविक्किनाक्षो विक्किन्नाक्षो वा सम्भवति लोकेऽश्व । तत्रानेनो- भयथाव्याख्यातेनानियमेन अश्वमात्रग्रहणे द्वितीय विशेषणोपादानं सूत्रकारस्य व्यर्थं स्यात्, न, यस्यैक विक्किन्नमक्ष अन्यथा चेतरत् तस्य सर्वत्र प्रतिषेध एव || शक्तेः–साङ्कृतेः—शक्तेः साङ्कृतरित्यादि सामविशेषः ॥ 4 शक्तिनादृष्टं साम (रु) 2 अस्विन्ननेत्र (रु) . 5 निर्वृत्तमात्रम् (रु) . 33* 3 अलेपन - क. ग.