पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

516 (भा) (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ११, सु. ४ (भा) निर्वर्तमान-पतितमात्रम् ॥ 2 अत्र ' चतुर्होतॄन् यजमानं वाचयति ॥ २ ॥ ।। २४ ।। ९९४ ॥ 3 ' पञ्चानुवाकाः ऋतुमूखीयवर्जाः चतुर्होतार । अजन्नग्निः पूर्व: पूर्वेभ्यः पवमानः शुचिः पावक ईड्यः इति जातमभिमन्त्रयते ॥ ३ ॥ २५ ॥ ॥९९५ ॥ (ट) जाते यजमानो वरं ददाति ॥ ४ ॥ २६ ॥ ९९६ ॥ [पुनःजातग्रहणफलम्] " जातमिति वचनात् बलवति जाते वरो वरयितव्यः ॥ [शानजन्तस्य भूतक्तान्तेन विवरणोपपत्ति ] निर्वर्तमानं - पतितमात्रम् – अरण्यामुत्पन्नमात्रम् । निर्वर्तमान- मिति वर्तमानसामीप्याद्वर्तमानप्रत्ययः ॥ (वृ) p पञ्चानुवाका:–चित्तिस्स्रुगाद्याः । ऋतुमुखीयवर्जा:- बाग्घोतेत्येतद्वर्जा' । चतुर्होतार इति — अत्र चतुर्होतॄन्यजमान चाच- [चतुर्होतृपदे वचनभेदेन समाख्याभेदः] यति । चतुर्होतॄन् व्याख्यायाज्यैरुद्गायतीत्यादिषु चतुर्होतृबहुत्व निर्देशेषु चतुर्होतृशब्दः पश्चानुवाकानां वाचकः । ऋतुमुखीयस्य तु ऋतुमुख ऋतुमुखे जहुयादिति सर्वकाम इति तत्रैव विनियोग । तस्मान्नु हैना - चतुर्होतार इत्याचक्षत इति श्रुतेः सर्वेषां चतुर्होतृत्वम् । एकवचनप्रयोगे पृथिवी होता चतुर्होतॄणामित्येष एव || जातमिति वचनात् - जातमभिमन्त्रयत इति ॥ - निवर्तमानम्-गङ 4 पूर्ववदध्वर्यव (रु) 6 प्रतिपादक! - ख. ग 7 प्रतिषेध-ख निषेध 1 निर्वर्त्यमानम् (मु पु ) पञ्चानुवाकान् (रु). 8 त्रिपञ्चा- क 2 चित्तिस्स्रुगाद्यान् 5 जातवचनात्-