पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ११, सू ५.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने तृतीय पटल (सूं) 1 गौर्वै 'वरोऽति वरोऽन्यो धेनुर्वरोऽतिवरोऽ- न्योऽनड्डान् वरोऽतिवरोऽन्यः पठौही वरोऽति- वरोऽन्यः ॥ ५ ॥२७॥९९७॥ [वरातिवरत्वोपपत्तिः] (भा) तत्र वरचोदनासु वरयितव्ये देये प्राप्ते गौरेव 3 देया । साहि

  • वरयितव्यान्याभ्योऽपि जातिभ्यः । गोजातावपि धेन्वादय एव देयाः

यदितु विद्यते, पुनरनुक्रमणात् । पष्ठौही –पञ्चवर्षा । अतिवरो बहुमूल्योऽश्वादिः । तस्यापि 5 वरचोदनासु दानमिहो- पदेशात् लिङ्गाञ्च । तस्माद्यज्ञे वरो दयित इति । [गोरेववरयितव्यत्वे हेतुः] 1 तत्रवरचो-जातिभ्यः– बहुफलत्वात् । प्रशस्तत्वाच्च । गोजाता-पञ्चवर्षा गवादीनां दानमिहोपदेशात् । [ अश्वादेर्दानस्य प्रापकमानम्] अतिवरोबहुफलोऽश्वादिः - मुपदेशात् –अतिवरोऽन्य इत्य- श्वादीनामुपदेशादन्यत्रापि वरचोदनासु अश्वादेरपि प्राप्तिः । - 517 - लिङ्गाच-दीयते इति तस्मादश्व सवर्येत्याइयन्तीत्युक्ता तस्माद्यज्ञे वरो दीयते इति अश्वदानस्य यज्ञमात्र सबन्धितया निर्देशात् । 6 2 सचगो । । कुत 1 वरस्य स्वरूपमाह (रू) 2 वरोवरयितव्य तस्या एव जात्यन्तरे+यो बहुफलत्वेनवरयितव्यत्वात् । अन्यस्तु अजाश्वादि जाति । अतिवर – वरजातीय मती त्यवर्तते नवर इत्यर्थ । गोस्तुत्यर्थं चैतत् । यथा अपशवो वा अन्ये गो अश्वेभ्य इति । ततश्च वरचोदनासु गौरव देयेत्यर्थ । गोष्वपि सम्भवे धेनुर्देया सद्य फलत्वात् । अनड्वान् देय उद्वहनकर्षणादिभि प्रकृष्टफलत्वात् । पष्ठौषी - गर्भिणीरूप्याच प्रकर्ष । अतिवरोऽन्य इतिपुन पुनरनु- ऋगणं च तत्तत्प्रशसार्थमेव (रु). 3 देय. सहि-क ङ घ 4 एतदादि पञ्चवर्षा इत्यन्तम् – ख ग कोशयोर्नदृश्यते 6 चोदना पृथगुपादानमि-ञ. इत्युक्ता-ख, ग दश्व वरीय-