पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया. (भा) व्याङोभविः सारार्थः " 22 "" "" (बृ) निर्वचननिर्वाहः "

"" कल्पसूत्राणां ब्राह्मणैरगतार्थता प्रातःपदार्थः नामताहेतुः आहवनीयपदार्थः T³ JT ³ JT* * I * ª * याशिकानां यागस्वरूपम् आहवनयशब्दरूढता (भा) क्वाश्रुतिफलम् अन्यप्रणयनहेतुः lxvi .... (वृ) हुत्वेति क्वार्थ. हेतुविवरणश्च अन्यप्रणयनहेतुनिर्वाह व्यवस्था. (विहरणात्पूर्वे जप इति) पक्षान्तरदोषश्च अन्याहार्यादिपदनिर्वचनम्

ii. "" (भा) जपे विव्यस्थापवर्ग: व्यवस्था च एकैकव्याहृति ग्रहे हेतुः " (भा) (बृ) (योगार्थस्य सर्वसाधारण्यात्) गार्हपत्य पदरूढता (सभ्यावसथ्ययोस्सूत्रानुक्तयोरिह विवरण) निदानम् पृष्ठसङ्ख्या 9 10 10 10 11 11 11 11 11 12 12 12 12 13 13 13 13 14 14 14 15 (भा) अनघन्तरसङ्ग्रहः (बू) अन्यग्रहणस्य (प्रातः पदसहितस्य ) फलम् आहवनीयपदफलम् केचिद्रहणभावः (भा) अन्वाधान (सोमेष्टिषु) निवर्तते वाक्यार्थभेदः अन्यशब्दस्वारस्यम् अन्वाधानपदार्थश्च उपदेशपदयजुःपदयोर्भावः (भा) गतश्रीशब्दार्थः अन्यपदफलं च ( देवागातुविद इत्याद:) जपे स्थानं स्वरव (माभूदन्योपलक्षितस्य प्रतिषेध इत्येतदभिपेत) प्रतिषेध- 15 (बृ) 15 . ... . .... ....

....

16 16 16 16 17 17