पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १५, सू २.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने तुरीय पडल (सू) (सू) तदभावेऽनडान् पूर्ववा डेतानि कर्माणि करो- तीति पैङ्गायनिब्राह्मणं भवति ।।१७।।२५।। १०२८॥ चतुर्दशी खण्डिका ॥ [अश्वानुकल्पः] (भा) एतानि कर्माणि-अभिमन्थनस्थापनादीनि करोति ॥ प्रतिनिधिः पूर्ववाडनड्डान् ॥ 'कमण्डलुपद आदघातीति बड़च ब्राह्मणम् || ॥ १ ॥ २६ ॥ १०२९ ॥ अजस्य पद आदधीतेति वाजसनेयकम् ॥ २ ॥ ॥ २७॥१०३०॥ (भा) 2 531 [पदशब्दगौणताविधानद्वयफलं च] कमण्डलुः – करकः तस्य मूले पदोपचारः । स चाजश्च [प्रतिनिधिसम्भवः] प्रतिनिधिः - डान्– तदभावे इति बचनात् । अश्ववि- 1 एतानि कर्माणि-उपतिष्ठत्यश्व इत्यादीनि तत्र अश्वप्रतिनिधित्वात् अनडु- त्यपि अश्वालेङ्गाना मन्त्राणा अनिवृत्तिः । अज कमण्डल्वोस्तु निवृत्ति । कल्पत्वात् (रु) 2 अस्ति कमण्डलुशब्द पशुजातिविशेषवचन यथा चतुष्पाद्धयो ढी खत्यत्र शाब्दिकवृद्धेरुदाहृतं कामण्डलेय इति । विवृत च कमण्डल्वादिशब्दा पशु- जातिविशेषवचना इति । अस्ति च करकवचना इति । तत्र पशुवचनोऽयमिष्यतेन पशुशब्दमध्यपठितत्वात् पदशब्दसमभिव्याहाराच्च । न च करक- पृष्ठे पदे।पचार इति वाच्यम्, मुख्यार्थे सभवत्युपचाराश्रयणस्यायुक्तत्वात् । अश्वस्य पदे अजस्य पदे इति पूर्वापराभ्या बैलक्षण्यप्रमशाच्च (, करकवचन 34*