पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे पञ्चमप्र ने तुरीयः पटलः [ एतन्मन्त्रसाध्यं कर्म पराभवस्वरूपं च] (भा) यास्ते अमे घोरा इति पारक्षुद्रः । तेन द्वेष्याथमा प्रस्थाप- यति । ताभिस्तनूभिर्घोराभिः । पराभावः - सर्वनाशः । न च स्थान- 1 लाभः शत्रु पराभावयति ॥ (सू) 2 अरण्येऽनुवाक्या भवन्ति ॥ ५ ॥ ३० ॥ ॥ १०३३॥ (भा) अरण्येऽनूच्यन्त इत्यरण्येऽनुवाक्याः घोराः । ताश्ध वक्तव्या भवन्ति । अनुवाकद्वयमुभयत्र ॥ खं १५, सू ५.] 533 [तस्य पारक्षुद्रत्वं नेति पक्षः पक्षान्तरं च] 3 उपदेशो न पारक्षुद्रः । केचिदनुवाकममुद्रच्छन्तमिच्छन्ति । सर्वनाश न च स्थानलाभ – कचिदप्यनवस्थान शत्रोः [अरण्येनूवाक्यशब्दतो भागः तद्विनियोगश्च] अरण्येनू - घोरा - यास्ते अमे घोराः यास्ते अमे घोरास्त्रि- क्वेत्यनुवाकद्वयम् । क्षुच्च तृष्णा चेत्याथा घोरास्तनुवः ॥ ताश्च वक्त – यत्र – पराभावे नितमने च । [अपारक्षुद्रत्वोपपत्तिः] उपदेशो न पारक्षुद्रः सूत्रकारण यास्ते अमे घोरास्तनुन इत्युक्ता अरण्येऽनुवाक्या भवन्तीति निर्देशात् । अरण्येऽनुवाक्यैकदेश- घोरतनूनामेव विधानं सूत्रकारेण कृतमिति न शाखोक्तयजुःप्रयोग इति । [केचिदितिपक्षे भाष्यदर्शितमन्त्रपरावध्युपपत्तिः] केचिदेक – "न्तमिह – विनियुक्तविनियोगासम्भवादनुवाकद् - W 1 भङ्ग - कङ 2 घोरास्तन्वोत्रप्रयोक्तव्या भवन्तीत्यर्थ । ताच यास्ते अमे स्त्रिक्त्यनुवाको (रु). 3 उपदेशोऽनुवाकद्वयमेव न पा-क. 4 केचिदेकमनु- वाकममु-क. 5 गच्छान्तमिह तथोत्तरमुत्तरत्र -क. 6 च्छान्तमिति हेतुविनि-ख.ग.