पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः पृष्ठसंख्या 17 (वृ) समित्सङ्ख्या बहुवचनाविवक्षा "> 17 (भा) सङ्कल्पकालः तस्य सारस्वतहोमात्पूर्वत्वे हेतुः प्रयोगभेदेन 18 तद्भेदपक्षे तद्व्यवस्था. (वृ) बहुवचनभावः " 22 " (भा) वपनकालः 22 प्रथमद्वितीयादिप्रयोगभेदेन ताइशेषः (वृ) सङ्कल्पे वैलक्षण्यं प्रयोजनं च 72 वपनस्य फलं सकृत्त्वं च ववनादूर्ध्व विद्युदसि ( करणे मानम् ) (भा) सङ्कल्पप्राक्तूफलम् ( उपदेशपक्षश्च ) सान्नाय्यशब्दार्थ : "3 "" (भा) lxvu "" (वृ) प्रयोगारम्भस्सङ्कल्प (इति प्रयोगारम्भात्पूर्वत्वं युक्तम् ) सांनाय्य (पद) निर्वचनाकरः संनयत इत्येतत्फलम् (अनुपवेषार्थत्वम्) सूत्रसंमत (अपशुस्स्यादितीत्यादि) श्रुतिभाव. उपवेषादानम् (शाखाभावेऽपि विवक्षितम) (सूत्रकाराभिमता) वाक्यस्य प्रतिषेधपरता) (भा) (अपशुत्वाद्युक्तेः) श्रुतिन्यायसाध्यो निर्वाहः ग्राह्याशाखा (तत्र पागुदक्तावधिश्च ) (तत्तत्पक्षवितचितहेतुनिर्देशरूपः) न्यायसमन्वयः गाह्यशाखाविशेषविवरणम् "" " दिगवधिः (वृक्ष एवेत्येतदुपपत्तिः) (भा) (अन्याच्छेदयनैक्यरूपः) शाखाच्छेदक्रमः. (इ) संक्षेपः क्वचिन्नादृतस्सूत्रकृता (अतोऽनुवादोप्युपपद्यते) यत्तत्पदकृत्यं (अन्याच्छेदरूपार्थसिद्धिः) यथत्यादिनियमफलं (एकयत्न कार्यत्वलाभद्वारा स्मृत्यनुग्रहः सङ्कल्पो वाचिक एव नित्ये कामनोपपत्तिः (तत्वतस्तदनावश्यकत्वं च ) (आहारपृथक्तपक्षेत्रपि) पुरस्तात्सङ्कल्पे हेतुः 22 22 · . 18 18 18 18 19 19 19 19 19 20 20 20 20 20 21 21 21 22 22 22 22 22 23 23 23 23