पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. १६, सू ८.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने तुरीय पटलः (सु) (सू) (सू) 1 ' या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां यामौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा ! या ते अमेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टभे छन्दसि तां त एतेनावयजे स्वाहा । या ते अमे सूर्ये शुचिः प्रिया तनूर्या दिवि याऽऽदित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमौषधीच जुहोति ॥ ।। ४ ।। ३६ ।। १०३९ ॥ समिध आदधातीत्येके ॥ ५ ॥३७ ॥१०४०॥

  • ब्रह्मानयाध्ये सामानि गायति ॥६॥

।। ९२६ ।। ३८।। १०४१ ॥ प्रतिषिद्धान्येकेषाम् ।। ७ ॥ ३९ ॥ १०४२ ॥ व्याहतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ॥ ।। ८ ।। ४० ।। १०४३ ॥ षोडशी खण्डिका, [ध्याहृत्युद्गीथे गाता] (भा) व्याहृतीमिरुद्गीथ – उद्गान अध्वर्युणैव प्रयुज्यमानासु ॥ 537 [ अध्वर्योर्गातृत्वसिद्धिः] (वृ) व्याहृतीभि ज्यमानासु- - अतः प्रथमया व्याहत्येति प्रयोग- काले गानविशिष्टप्रयोगोऽध्वर्योः व्याहृतीभिरुद्गीथमित्यत्र कर्जन्तरानु- पदेशात् || 1 समानोऽय विधिस्सर्वानीनाम्, नाहितमनभिहुतमग्निमुपस्पृशतीति सामान्य- निर्देशात् । पूर्वोत्तरयोरपि विध्योस्सामान्याधिकारत्वात् विकल्प चाह भरद्वाज आधानानन्तरं सर्वैर्मोरकैकं शमयदाहवनीय वेति (रु). 2 छन्दोगाना तु ब्रह्मो- द्वात्रोर्विकल्पः (रु). 3 अत्रप्र-घ.