पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १७, सू १ ] आपस्तम्बत्रौतसूत्रे पञ्चमप्रश्ने पञ्चम.पटल [त्रयाणामेबाझीनामाधानमित्यत्रमानन्] (भा) 1 विकल्पेनाधान सभ्यावसथ्ययोर्हिरण्यकेशिमतात् । प्रतिषिद्धौ सभ्यावससथ्या वेकेषामिति गार्हपत्यादपि दक्षिणामेराधानम् | यत्रेधाऽग्निराधीयत इति । आश्वलायनश्चैकयोनय इति । यत्रेधाऽग्नि- राषीयत इत्येतदेवाग्मि त्रयस्य विधायकम् | अन्यत्राविधानादनु- । 5 - वादसरूपो विधिः । यथा यथेना नालभेत वायव्यस्य शिर उपदध्या- दिति। 'अतश्च त्रयाणामेवाधानमुक्ता इष्टय उक्ताः अस्माकम् || 3 539 [यन्त्रेधाग्निरित्यादेरन्नित्रित्वपरत्वोपपत्तिः] (घ) गार्हपत्या-धानम् यत इति – त्रिघाभूतोऽभिराधीयत इति । ननु अनुवादसरूपोऽयम् ? सत्यम् यन्त्रेधा - विधायकम् । अन्यत्रा - विधिः- पञ्चमलकारान्त - तया विधायक एव । - यथा यद्येनां - ध्यादिति – यदि नालभेतेति शाखान्तरे पञ्च- पशूनामनुवादसरूपो निषेध | अतश्चत्र - अस्माकम् - इतरथा इष्टिविधानं सर्वान्ते स्यात् । । 1 यथर्ष्याधानमेवानयोराधानमन्त्र | नित्यमाधान सभ्यावसथ्ययो सूत्रकार- मतात् । वैकल्पिकं चाहु सत्याषाढबोधायनभरद्वाज | श्रुत्यापि तयोराधान- विकल्पोऽवसीयते, उभयथाऽपि लिङ्गोपलम्भात् । आधाने तावत्, तस्मादेता- वन्तोऽग्नय आधीयन्ते पास वा इद सर्वमिति । विपर्यये च यत्रेधाग्निराधीयते इति तथा त्रयाणामाधानमुक्ता अनन्तरं इष्टिविधान च अमित्रित्वे लिङ्गम् । आचार्येणापि क्वचिदमित्रयाणा अनुक्रमण इतरयो अनित्यत्वाभिप्रायमित्येके यथा मन्येत् गार्हपत्य या प्रकृतिर्दक्षिणा समाप्येतरावित्यादौ । तस्माद्विकल्पो युक्तः । बोधायन- स्त्वत्रानुग्रहमुक्तवान् 'आहवनीये वा सभ्यावसथ्यसङ्कल्प इति । भारद्वाजश्वाह -- 'अथ सभ्यावसथ्यौ न शक्नुयात् यो नित्यस्तस्मिन् मन्त्र प्रयोग इति (रु) 2 वेतेषा- 3 आश्वलायनस्य चैक-क. 4 त्रित्वस्य – क. 5 अन्यत्राविधाना - ङ. " 6 ततश्च