पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १७, सू १] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने पञ्चम पटल 541 (भा) ब्राह्मणस्य सभानुग्रहश्वोपपद्यते । ब्राह्मणस्य जनसभाया अभा- वात् । राजा हि सेव्यते सर्ववर्णैः । शाला तु विद्यते सभ्यस्थान ब्राह्मणा- दीनां यथर्ष्या धानेनाधाय सभ्य शमनं कर्तव्यम् । तथाऽऽवसथ्यमपि । [सभ्यावसथ्योत्पत्तिस्थानादि] पुनः पुन' कर्माणि। ' सैव तयोर्मोनिः । अनुगतयोश्च । पूर्वोत्पन्नान्यपि प्रायश्चित्तान्यमयभावाच्च न कृतानि ॥ 2 [प्रायश्चित्तविषये उपदेशमतं स्वमते विशेषाश्च] तेषां पूर्णाहुत्यनन्तर क्रियेत्युपदेश, । न तु तत् 2 अनन्तर हि दोषः, प्रायश्चित्तानि 8 कर्तव्यानि यत्सम्भवति तत्कर्तव्यम् । अतोऽ- नाज्ञातम् । अन्तरित वा यत्रान्तराय ब्राह्मौदनिकेऽपि । दक्षिणामा त्पन्ने भुव इति । अनुत्पन्ने ' त्वनाज्ञातजप एव । गार्हपत्यादीनां सम्बन्धी व्याहृतय. । " नता अन्यस्मिन्नन्मौ || 4 5 - (वृ) सैव तयोर्योनि: - अनुगतयोश्च – लौकिक मन्थनादि । [उपदेशपक्षाशय:] पूर्वोत्प - पदेश इति -- आहवनीयादिसपत्तिः पूर्णाहुत्यन्त रम् । तदन्तत्वादाघानस्येति । च शब्दस्तुशब्दस्यायें ॥ [अनाज्ञाते विशेष: ] न तु व-नाज्ञातम्– जुहुयाज्जपेद्वा अन्तरितं वा दनिकेsपि – सर्वप्रायश्चित्तानाज्ञातादि । - - दक्षिणाग्रात्पको भुव इति – आहुतिः; यजुर्भेषात् । अनुत्पन्ने- स्मिन्नग्नौ – कर्तव्याः । 1 सेव त्वेतयो- दोषात्-ङ. भावना- क. ग 3 कर्तव्यानि 6 1 2 न तु तत् अनन्तरं दोषात् - ग न तु तदनन्तरं प्रायश्चित्तानि -ग + तत्रयम् - ख. ग. घ 5 पने 4 नवा - ग