पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया "" ← · F · € ☎ ˆ ˆˆˆˆˆˆ द्वितीया खाण्डका. (भा) विशिष्योक्तिफलं (अनडुत्पर्शो:) आदानक्रमश्च अन्यत्राप्यभिमन्त्रणं (अनौ) विशेषशब्दफलादि च lxix सौत्रस्य कर्मपदार्थस्य निर्देश: प्रकृते अध्वर्युशब्दानुगुण्यनिर्वाहः "" (वृ) यदीत्यादि (भाष्य) विवचितानिष्टम् उपदेशपक्षाशयः (भा) प्रतिषेधप्रयोजन विशेष: (पर्शोस्तपने ) (घृ) निवृत्तिहेतुः (असिदाभिमन्त्रणस्य ) विकल्पे व्यवस्थाहेतुः (भाष्योक्तप्रतितपनविषये) भाष्योक्तख्यापनाविशीकरणम् (प्रेयमगादिति) मन्त्रस्य नियमानियमौ (पक्षभेदन) मन्त्रनिवर्तकं लिङ्गम् 32 32 32 32 33 33 33 33 34 34 34 मन्त्रानिवृत्तिहेतूपपत्तिः (स्वधाकृतेतिस्त्री) लिङ्गानादरहेतुः 34 उभयोः (प्रेयमगात्, उर्वन्तरिक्षम् इत्यनयोः गमनार्थत्वरूपे) 34 तथात्वे हेतुः (भा) 35 दर्भेषु (यदेतदुक्ता यतः कुतश्चेत्युक्तेः) दिगनियमः ( बृ) प्रकृते ( उक्ता इति सौत्रपदस्यानुसन्धानशब्देन विवरण 35 फलरूपः) अनुसन्धानपदार्थः दिगनियमहेतुः (यतः कुतश्चिदाहृतेऽपि मन्त्रबलात्प्राचीत्व- 35 संपत्तेः) " पृष्ठसंख्या 31 31 . ... .…. भारद्वाजसंमत ( उर्वन्तरिक्षमितिमन्त्रगमनविनियोग) हेतुः (दर्भलवनविषये) उत्सर्गाभिमर्शन व्यवस्था ( वृ) 35 (भा) 36 (बृ) (लवनविषय दर्भस्य) अच्छिन्नस्योत्सर्गहेतुः (भाष्योक्तलिङ्ग- 36 सिद्धः) (उत्सर्गादिव्यवस्थाघटक) उत्सर्गादिविरहे हेतुः ( देव 36 तार्थत्वरूपः ) ( देवतार्थत्वसन्देहविरहे सत्युर्गादिविरहे) दृष्टान्तः (मूलतः) 36