पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०, सू ७.] आपस्तम्ब श्रौतसूत्रे पञ्चमे प्रश्ने षष्ठ पटल [अङ्गदक्षिणा कचित्पृथगेव] 1 (भा) एव युक्तस्याङ्गस्य पृथग्दाक्षिणा देया । यत्रापि नाम्नायते । [पृथगङ्गदक्षिणामानम्] तत्र च लिङ्गानि । यथाऽन्वारम्भणीयायां वैमृधे च । न ह्यप्राप्तां दक्षिणां विदध्यात् । दक्षिणाद्रव्यसङ्ख्यादिनियमश्च । यथा मिथुनौ गावौ दक्षिणा इति ॥ 2 (सू) 557 अजं 'पूर्णपात्रसुप बर्हणं सार्व सूत्रमग्नीघे ॥ ७॥ १२ ॥ १०६५ ।। · (भा) उपबर्हण - शिरस उपधान नानावर्णैस्सूत्रै । रूपाणामव- रुध्या इति ॥ [आग्नेयस्य पृथग्दक्षिणावश्यकत्वम् ] (वृ) एवं वियुक्त - नायते - अङ्गानामपि - प्रधानप्रयोगाइहिः प्रयोज्यानां दक्षिणा देया प्रयोगाङ्गत्वाद्दक्षिणायाः प्रयोगान्तरेऽनुपकार- कत्वात् ॥ [अनविशेषेषु पृथग्दक्षिणा श्रुतिसिद्धा] तत्र च - वैमृधे च – दक्षिणा दर्शनात् । अन्वारम्भणीयाग्रहणं अन्योपकारकस्यापि तदक्षिणाप्रसङ्गशङ्कया । पृथक्प्रयोज्यानाम- प्यङ्गानां प्रधानदक्षिणोपजीवित्वे सति वैमृषादिषु ॥ न ह्यप्राप्तां-मच-दक्षिणेति – तथा सति वाक्यभेदप्रसङ्गात् । तस्मात् पृथक्प्रयोज्येषु दक्षिणाभेदः || उपवर्हणं - सूत्रैः—कृतम् । सार्वसूत्रम् ॥ 2 पूर्णपात्रौ 1 एवविधस्य साङ्गस्य–ग घ एव वियुक्तस्याङ्गस्य – ख नाम पुष्कलचतुष्टयसमितो व्रीह्यादिः । पुष्कलमिति च द्वात्रिंशन्मुष्टिसमितं द्रव्यमित्या- चक्षते । उपबईणमुपधानम् तच सार्वसूत्रं सर्ववर्णै सूत्रैः कृत भषति (रु). 9 सूत्रमित्यमी–क 4 र्शनम् - घ