पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २०, सू १३ ] आपस्तम्ब श्रौतसूत्रे पञ्च मे प्रश्ने षष्ठ पटल (सू) (सू) वासो मिथुनौ गावौ नवं च रथं ददाति तानि साधारणानि सर्वेषाम् । ११ ।। १६ ।। १०६९ ॥ ' आद्वादशभ्यो ददातत्युक्ताऽऽह काममूर्ध्व देयमपरिमितस्यावरुद्धया इति विज्ञायते ॥ १२ ॥ ।। १७ ।। १०७० ॥ 6 [द्वादशीदक्षिणाव्यक्तिः उपर्यपिदित्सायां व्यवस्था च] 2 8 (भा) आद्वादशभ्य इति गौर्द्वादश । इच्छन्नूर्ध्वं ददाति । षडाच्या स्वेक कल्प ददाति ॥ (सू) 4

  • ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया

द्वादशदेयाश्चतुर्विंशतिर्देया इति ||१३||१८||१०७१ ॥ (बू) पशूनालभते इति । अत्र द्वे घेनू भौमी इत्येतद्वन्द्वम् । तत्रापि सवत्सत्वे चतुष्टय स्यात् || 559 [[गोदशत्वे मानम्] आद्वादशभ्य इति गौर्द्वादशः दक्षिणादाने गौ वर इति सामान्येन गोजातेरेव ॰ प्रकृतत्वात् । द्रव्यविशेषानुपदेशे गोरेव निय- तत्वात् || [ ऐच्छिकं दानं श्रौतमपि] इच्छन्नुर्ध्वं ददातीति – काममूर्ध्वं देयमित्यस्यार्थः । [द्वादशान्तानामादिष्वदक्षिणात्वे हेतुः] कस्मादूर्ध्वम् 1 एता दक्षिणा दत्वा भूयस्तावतीर्गा ददाति यावतीभि पूर्वाद्वादशर्पूयन्त इत्युक्ता पुनराह ब्राह्मण काममूर्ध्वं देयमिति । एतदुक्त भवति द्वादश तावदेता नियता तत ऊर्ध्वमपि शक्तिश्रद्धयोस्सत्योर्यथाकामं ददातीति । आहेति विज्ञायत् इति चोभय- वचनमादरार्थं भवति (रु) 2 नूर्ध्व-ङ 3 स्तेकम् ? - ड 4 एताच दक्षिणा देया इति वदति ब्राह्मणम् । ताश्च द्वादशभ्य आदिष्टदक्षिणाभ्योधिका नित्या | न च ताभिर्व्यतिकीर्यन्ते न च ताभिर्विकल्पन्त इत्यर्थ । केचित्त सूत्रकृतो विपरीतं मन्यन्त इति तन्निरासार्था श्रुतिव्याख्या | काममूर्ध्न देयमित्यनियमे प्राप्ते षडादिस- ख्यानियम ख्याप्यत इत्येके (रु) 5 प्राप्तत्वात् - घ. 8 तस्मा - घ. 2