पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29 विषयाः (वृ) ( उक्त) सन्देहतदद्भावहेतुः दृष्टान्तार्थश्च ( देवतार्थत्वासन्देहेऽपि 'विधिबलाद्दृष्टार्थो निर्देश इति) " "3 (भा) (तिर्यक्प्रमाणानि प्रस्तरविषये विकल्पितानि) (दर्भाणां) निधानादिविशेष: 23 (वृ) तिर्यक्प्रमाणे (अरनिशब्दरूपं) विशेषग्राहकं च तृतीया खण्डिका (भा) (प्रस्तरदर्भमुष्टिसंख्यावैषम्यसाधकतारूपम् ) " lxx " पृष्ठसख्या 36 36 पक्षान्तरम् 37 (भाष्ये अतिसृष्ट इति सूत्रेऽपि एकस्तम्ब - नोत्सृज्यते इति) पुनरुक्तिफलम् 22 38 38 38 प्रस्तरफलं 39 लवने नियमः 40 ( लवनविषये) मन्त्रनियम भरद्वाजपक्षः 40 " (बर्द्दिराहरणसहभूततदितरनिवृत्तिनिर्णयरूपा ) निवृत्तिव्यवस्था 40 (भा) (शुल्वोपरि प्रस्तरनिधानावसररूपः ) प्रस्तर निधानक्रमः चतुर्थी खण्डिका 41 परमतेन ( तत्र तदैच्छिकत्वं ) स्वमतं (सूत्रोक्तम् ) 39 ( याथाकामी इत्यत्र ) यथाकामशब्दार्थः कामभेदाश्च मति 39 भेदरूपाः (वृ) (दर्भभारस्य) शिरस्येव निधानमितिभाष्ये एवकारख्या 42 वर्ण्यम्. (भा) परिस्तरणाधिनिधाना (च्छेदनसबहनेषु ) दौ यथालिङ्ग- 43 तोक्तिफलविचारः (बृ) (मत्रान्तकर्मादिसन्निपातस्य परिभाषाप्राप्तस्य बाघ- 43 कथन- नेन लिङ्गानुरोध्यनुष्ठानोपपादनाभिप्रायकत्व रूपस्य) यथालिङ्गवचनस्यागतार्थत्व (स्य भाष्याभि- मतस्य ) फलम् (तल्लिङ्गाभिधानसमयेऽनुष्ठानरूपम् ). तस्यैव ( यथा लिङ्गवचनस्यानुवादरूपतया विनियोगेन मन्त्रान्ते कर्मानुष्ठानाङ्गीकाररूपम् ) निर्वाहान्तरम्. सामर्थ्येन 43