पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

564 श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं २१, सू ७. निर्वपेदित्येके ॥ ४ ॥ २८ ॥ १०८१ ॥ 1 " यदि निर्वपेदमये पवमानायामये पावकायामये शुचय इति तिस्र आज्याहुतीस्सोमदेवताभ्यो वा हुत्वा निर्वपेत् ॥ ५ ॥ २९ ॥ १०८२ ।। [ सोमदेवताभ्य आहुतिद्रव्यं विशेषाश्च] (भा) यदाऽपि सोमदेवताभ्यस्तदा आज्याहुती | आग्रेयेन समान- तश्रेष्वपि हुत्वैवारम्भः । अग्नये पवमानाय स्वाहा । एव पावकटच्योः । सोमदेवताभ्योऽपि तिसृभ्य एव । यासामावाहनम् । इन्द्राय वसुमते स्वाहेति । एव मुत्तरे ॥ (सू) समानतन्त्राणि नानातन्त्राणि वाऽऽग्नेयेन समानतन्त्राणि ॥ ६ ॥ ३० ॥ १०८३ ॥ यं कामयेत 2 पापीयान् स्यादिति तस्यैकैक- मेतानि हवी षि निर्वपेत् । न वसीयान् न पापी- यानिति तस्य साकं सर्वाणि । यं कामयेतोत्तरं वसीयान् श्रेयान् स्यादिति तस्याग्नये पवमानाय (वृ) यदापि - हुतीरिति — सोमदेवताभ्य इत्यत्रापि तिस्र आज्या- हुतीरिति ' सम्बन्ध' || 3 [ तिसृभ्य एवेत्यत्र हेतु ] आग्रेयेन - मावाहनम् - सवनत्रय व्यापि देवतात्रयस्य युक्त- त्वात् ॥ 1 यदापि सोमदेवताभ्य तदाऽपि तिस्र एवाज्याहुतयस्तिसृभ्यस्तवनदेव. ताभ्यो होतव्या तासामेवा वाहनात् (रु) 2 अत्र पूर्वयो कल्पयो निन्दा उत्तर बिभिप्रशसार्था, न तु पूर्वनिवृत्त्यर्था तयोरप्यनन्तरमेव विहितत्वात् । अतस्त्रयोमी कला विकल्पन्ते (रु) 3 त्यनुषङ्ग -घ. 4 व्याप्तदे