पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ ख. २१, सू १० 1 पूर्वयोर्हविषोर्द्वे त्रिंशन्माने उत्तरसिंवत्वा- रिंशन्मानम् ।। ९ ।। ३३ ।। १०८६ ।। [ नानातो शतमानदक्षिणाविवेकः] (भा) 2 उत्तरौ नित्यौ न काम्यौ । नानातन्त्रेषु पूर्वयोईविषोर्बिभागेन शतमानदानम् ॥ (सू) 566 (सू) 3 येन हिरण्यं ' मीयते तेन मीत्वा ददाति ॥ ॥ १० ॥ ३४ ॥ १०८७ ॥ [पक्षयोः स्वरूपे] - (बू) उत्तरौ - नित्यौ- -न वसीयान् न पापीयानिति समानतन्त्राणी- युक्तः पक्षः य कामयेतोत्तर वसीयानित्ययमपि । एक निरुप्योत्तरे समस्येदित्येकः पक्षः ॥ [कामनाश्रवणेऽप्यकाम्यता] न कम्याविति ——य कामयेतोत्तर वसीयानित्यपि 4 नित्ये कामः न केवलकाम इत्यर्थ ॥ 5 [शतमानदक्षिणाविवेकविवरणम् ] नानातन्त्रेषु दानम् –– पूर्वयोन्नितन्त्रत्वात् । प्रथम पृथक त्रिंशन्मानयोर्दानम् । द्वितीया यामपीष्टौ भेदेन दानम् उत्तरस्य चत्वारिंशन्मानत्वात् । समानतन्त्रेषु पूर्वयोर्युगपद्दान उत्तरस्य भेदेन सङ्ख्याभेदात् || 1 एकैकन्नानातन्त्र - क ख दाप्यामेथेन समानत आणि तदापि श्यामाके मुष्करो दक्षिणेति (रु) काम -ख ग. 5 पृथक्त्रं - -घ. 2 यदा नानातन्त्राणि तदैवं विभज्य ददाति | समुच्चयश्शतमानस्य । तत्र च लिङ्गं वासः 3 उत्तरेण - अ 4 न कामादिति - घ नित्ये 6 यायामिष्टौ - घ.