पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख २२, सू ५. [आर्षेयपदप्रयोजनम्] (भा) पुनरार्षेयग्रहणात्त एव कर्तारो नियम्यन्ते । अन्यत्र तत्पुत्रा- दयोऽपि ॥ 570 (सू) प्राशितवद्भयस्समानं वरं ददाति । धेन्वनडु- होर्दानमेके समामनन्ति । सिद्धमिष्टिस्सन्तिष्ठते ॥ ॥ ५ ॥ ५ ॥ १०९३ ॥ (भा) समानो वर एवेष्टिदक्षिणा || [वरोऽयं दक्षिणात्मकः इष्टेः] [अत्र आमावास्यपौर्णमासतन्त्र व्यवस्था] ऐन्द्रामस्य मुख्यत्वादामावास्यतन्त्रम् | अन्यत्र तु पौर्णमास- 1 तन्त्रमेव || [आर्षेयपदप्रयोजननिर्वाहद्वैविध्यम् ] (बू) पुनरार्षे - अन्यत्र - माशनाशक्तौ । तत्पुत्रादयोऽपि --प्राश्रीयु । अथवा त एव कर्तार इति देवभूतर्लिंग्ग्राहिणामीप आधानकर्तार एवेष्टिकर्तारो नियम्यन्ते ॥ [प्रयोगाङ्गत्वमिष्टिदक्षिणाकालिकत्वं च ब्रह्मौदनवर वैलक्षण्य मस्य वरस्य ] - समानो - क्षिणा - प्राशितबद्भयस्समानमिति प्राशनसंबन्धा- बगमेऽपि दक्षिणायाः स्वभावतः प्रयोगात्वात् इष्टिदक्षिणाकालत्वाच इष्टिदक्षिणैव न ब्रह्मौदनवरदान वत्प्राशनाङ्गत्वम् || [अन्यत्र पौर्णमासतोपपत्तिः] अन्त्र न्त्रमेव – आग्नेयम्योभयकालसंबन्ध ऽपि प्राथम्यादामेय- सल्याषाढ सू. ब्या. वैजयन्त्या तु पञ्चाना समानतन्त्रता मुख्यत्वभूय- स्त्वाभ्या पौर्णमासतन्त्रत्व चाह. ]