पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं २२, सू १२. [दशहोतृग्रहहोमयोः पक्षान्तरम्] (भा) अन्ये तु मनसा होतॄनुक्ता पुनर्होतॄणां ग्रहणां चोपा शुहोम कुर्वन्ति ॥ (सू) व्याहतीमि रुपसादयेत् ||११||११||१०९९॥ [अग्निहोत्रे हविरासादनमन्त्रेण नित्येन विप्रतिषेधपरिहारः] उपप्रेतप्रत्यान्नायो व्याहृतीभिरुपसादनं सायहोम एव || ' संवत्सरे पर्यागत एताभिरेवोपसादयेत् || ॥ १२ ॥ १२ ॥ ११०० ॥ 576 (भा) (सू) (भा) [संवत्सरान्तेऽप्येवम् अत्रोपदेशपक्षः] सवत्सरे पूर्णेऽपि साय होम एव । उपदेशो होमद्वयेऽपि । [अन्येतुपक्षस्याशयः] (वृ) - गतेः अन्येतु कुर्वन्ति – दशहोतार मनसाऽनुद्रत्येति पूर्वकालाव- ः पुनः सग्रह हुत्वेति ग्रहसहितस्य होतुर्होमे विनियोगात् पश्चा- [अथ सायमित्यादिसूत्रभागाशयः] त्कृत्स्नस्योपाशुत्वमिति । अथ सायमग्निहोत्रमिति दशहोतुरुर्ध्वं साना- मिहोत्रविधानात् अहवनीयभेद ॥ [समावेशोपपादकन्यायः] व्याहृती येत् - अन्यतरबाषेनाऽपि • - विनियोगोपपत्तः || [उपदेशपक्षाभिमतहेतुः] संवत्सरे - द्वयेऽपि – उभयोरेक कार्यत्वात् । 1 अन्ये मनसा- घ 2 तस्मिन् सायमग्निहोत्रे व्याहृतीभिर्हविरुपसादयेत् नित्यस्तूपसादनमत्रो निवर्तते (रु). 3 तत आरभ्य संवत्सरेऽतीते यदनन्तरं सायमग्निहोत्रहोम तत्राप्येवमुपसादयेत् अथानीनाहितवतोऽग्नयाघेयानन्तरभाविवाद- शाहसाध्य व्रतमाह (रु).