पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

578 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ सं २३, सू २, [सूत्रे अग्निहोत्रपदार्थः गोदानसंप्रदानं च] 2 1 या प्रथमा दुह्यतेऽग्निहोत्रहोमार्थं सा दीयते । यो होमं (भा) करिष्यति ॥ (सू) 3 5 ' अथैकेषाम् – अग्रीनाधाय हस्ताववनिज्य संवत्सरमग्निहोत्रं हुत्वाऽथ दर्शपूर्णमासावारभते । ताभ्यां संवत्सरमिष्टा सोमेन पशुना वा यजते तत ऊर्ध्वमन्यानि कर्माणि कुरुते || २ ||२||११०३॥ [हस्तावनेजनेसमन्त्रका मन्त्रकपक्षौ] हस्ताववानिज्य तूष्णीम् ; केाच द्वियुदसिना । (भा) (वृ) अग्निहोत्रहोमार्थम् -- प्रथमाग्निहोत्रहोमार्थम् । 7 यो होमं करिष्यति-अजस्रोत्सर्गोत्तरकाल यो होमं करिष्यात ब्रह्मचारी क्षीरहोता वा तस्मै ददाति || [हस्तावनेजनेभाष्यदर्शितपक्षद्वयोपपत्तिः] हस्ताववनिज्य तृष्णीमिति – अथैकेषामित्यस्मिन् पक्षे प्रयो- गारम्भत्वे 'नानुपदेशात् मन्त्रानुपदेशाच्च || केचिद्विद्युदसिना' – कर्माङ्गत्वेन प्राप्तस्य सर्वत्रामिहोत्रे विधा- नादिति ॥ 1 यधा-ग. 2 यस्मा इच्छतीति रुद्रदत्त 3 दर्शपूर्णमासारम्भ विधायन् तत्रैवावसरे शाख।न्तरीयेकौचित् कर्मणामारम्भप्रकार विकल्प दर्शयति नन्तर तूष्णी हस्ताववनेनक्ति तावत् यजमान ततो यथोक्तन- विधिना मारभ्य संवत्सरमग्निहोत्रमेव जुहोति न दर्शपूर्णमासावारभते । ततः पूर्णे सवत्सरे तावारभ्य ताभ्यामेव सवत्सर यजेत नान्येष्टि पश्वादिना । अग्नि- होत्र तु क्रियत एव प्रथमत एव । प्रारब्धस्याविच्छेद्यत्वात् । आप्रयणमपि अविरुद्धैः अनुकल्पै उभयस्मिन् सवत्सरे क्रियते । तत तृतीये संवत्सरे अग्निष्टोमेन निरूड- पशुबन्धेन वा यजेत । तत परस्तात् यथोपपादमन्यानि नित्यनैमित्तिककाम्यानि कर्माणि कुरुत इत्यय एकश | खानुगत पक्ष (रु). 5 यजेत - स्व 6 द्वियुदसित –ग द्विद्युदसिनाऽऽहु - क. 8 त्वेनानुपदेशाच-ख. ग. 7 इंद विवरणं ख ग – पुस्तकयोर्न दृश्यते . 9 दसिन - ख. ग. 4 आधाना- अग्निहोत्र-