पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खै २३, सू ३ ] आपस्तम्ब श्रौतसत्रे पञ्चमे प्रश्ने सप्तम पटल' [ आधानं संवत्सरेऽकार्य कार्य च कर्म] (भा) 1 अग्निहोत्रमेव संवत्सर नान्यत्फल वदिति । पूर्व प्रवृत्तत्वा- त्पिण्डपितृयज्ञः क्रियते । आग्रयण स्तम्चभक्षणेन ' यवाग्वा वा । दर्शपूर्णमासौ नवैः ॥ 3 (सू) त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रं जुहुयात्प्रवसन्नत्रैव सोमेन पशुना वेष्ट्राग्नीनुत्सृजति [ आधानसंवत्सरे अग्निहोत्रान्यकतिपयाभ्यनुज्ञाहेतवः] (वृ) अग्निहोत्फलवदिति ^ नित्याधिकारस्यापि प्रदर्शनम् नैमित्तिक तु कर्तव्यमेव । पूर्व क्रियते - अनाहिताग्नेरपि कर्तव्यत्वात् । सवत्सरमग्नि- होत्रमित्यादे' कर्मणां क्रमेण प्रवृत्त्यर्थत्वात् || 5 579 --- -- आग्रयणं - ग्वावा – व्रीहिस्तम्ब यवस्तम्ब वेत्यादि प्रयोग आग्रयणस्य । तस्यापि पूर्व प्रवृत्तत्वात् स्तम्बभक्षणात्मक श्रौतप्रयोग- सभवात् । ससर्गेष्ट्यादिनां नैमित्तिकानां पूर्णाहुति ॥ 1 अग्निहोत्रहोम संव-ग 2 नान्यत्फलादिति -ख. ग I. त्फल- वदनियदिति ? – क II ग. 3 पयसायवाग्वा वा-क. 4 अथापर दर्शयति, आधायाग्नीन् अग्निहोत्रमारभ्य द्वादशाहव्रतविधिना त्रयोदशरात्रमग्निहोत्र हुत्वा अनन्तरम अथा वेयिकेष्वेवाग्निष्टोमेन निरूढ पशुबन्धेन वेष्टा द्वादश रात्रमजस्त्रेषु आज्येन स्वयमाग्नहोत्र जुहोति अहत वासो वस्ते काममन्यो जुहुयाद्व्रत चारीत्वेव स्यात्स्वय त्रेयादशी जुहोति या प्रथमामग्निहोत्राय दुहन्ति साग्निहोत्रस्य दक्षिणति हिरण्यकशिसूत्रे । यथा हि शाकटिक अनड्डुह सूयवसान् सुभक्षितघासान् कृत्वा प्राज्यात् — वहनाय प्रेरयेत् तथाऽय यजमानीऽप्यग्नीन् प्रथममेव सोमेन पशुना वा सुतृप्तान् कृत्वा हविर्वहनाय प्रेरयति । तस्मात् प्रथममेवं कृत्वा ततो यथा- कालमिष्टिपशुसीमैर्यजेतत्यर्थ । (रु) 4 प्रदर्शनस्यापि प्रदर्शन नित्याधिकारम्- ख ग. 5 आप्रयण तस्यापि 37*