पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

580 (सू) (भा) श्रीरामाभिचत्तिहितधूर्तस्वामिभाष्यभूषिते यथा सुयवसान् कृत्वा प्राज्यात्तादृक्तदिति शाट्या- यनिब्राह्मणं भवति ॥ ३॥ ३ ॥ ११०४॥ [त्रयोदशरात्रादुत्तरं कर्म तत्रानि अग्नयुत्सर्गे मतिभेदश्च] उत्तरस्य सोमस्य 2 पशोर्वा नित्यस्यैव प्रवृत्ति । ततः फलवताम।प्रयणादीनाम् । चतुर्दशेऽहनि सोम पशुर्वा तेष्वेवाजस्रा- भिषु । अजस्त्रोत्सर्गार्थत्वाच ॥ . [दर्शपूर्णमासवत्संरऽप्यन्निहोत्रमत्येव] 4 (घ) ताभ्या सवत्सरमित्यस्मिन् पक्षे कर्मान्तराभावात् ' अभिगुप्तचर्था- मिहोत्र तु कर्तव्यमेव ॥ [आधानात्परं शाट्यायनिपक्षे नित्यस्यैवेत्यवधारणहेतु.] उत्तरस्य - प्रवृत्तिः– नित्योपदेशप्रकरणत्वात् अवश्य कर्तव्य- त्वाच्च ॥ 6 [फलवतां प्रवृत्तिपदार्थः] ततः फल- दीनाम् – यथाकाम प्रयोग | - [खं. २३, सू ३ [ अत्र सोमपशुशाट्यायनिपक्षे] - चतुर्दशे - ग्रिषु — त्रयोदशरात्रमहतवासा इत्यस्मिन् पक्षे अत्रै- वेत्यजसामिषु || [उत्सर्गार्थत्वफलम्] अजस्रोत्सर्गार्थत्वाच –इष्ट्रवामीनुत्सृजतीति । अतस्सोमपश्वो- विकृतित्वम् ॥ 1 त्तरत्र - घ ङ. I तरतरं-ख ग I पशो नित्यस्यैव ङ. II रूपत्वम्. ग II 3 लातू-घ, 2 पशोर्वामित्यस्यव-~-ख 4 गुप्तयर्थाग्नि-घ 6 विक-