पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसख्या (भा) ( शुल्बे इध्मसम्भरणे यत्कृष्ण इति) एतन्मत्रोहव्यव- 19 स्थादि (प्रकृतावप्यूह इति न्यायपक्षः आपस्तम्बस्यानूह- पक्षः इति ) (वृ) ऊहसत्त्वासत्त्वे तत्र न्यायश्च (भाष्योक्त) दृष्टान्तसङ्गमनम् "" 23 , (अनूहो वा इत्यादिना भाष्योक्ता) नूहपक्षाशयः ( अनूहो न च निवृत्तिरितिपूर्वोक्तस्य) पुनरुक्तिफलम् ( न्यायपक्षेऽप्यनूह इति सिद्धिरूपम् ) 50 ( जीन् परिधीन इत्यादे:) ऊहस्थलम् (पितृयशः) यत्कृष्णो रूपं इत्यादिमको उपवेष मेक्षणवृष्टिपदानाम 51 निध्मानां निर्देश इति शङ्कावारणाय भाप्यदर्शिता उपवेषाद्यनिध्मता (स्विष्टकृदन्तहविर्दाहसम्पत्त्यर्थत्वरूपः ) इध्मस्यार्थ- 51 लक्षणताहेतुः (भा) ( सूत्रे पुनः) इध्मग्रहणफलम् " 29 " "" " " "" 17 lxx11 22 33 ng .. 19 -19 50 52 (प्रकृताविव विकृतावपि समन्त्रकरणरूपः ) वेदकरण- 52 नियमः (आकृतिपक्षानादरे) वेदाकृतिविकल्पाः (वत्सजानुतौल्यादयः) 52 विकृतावपि मन्त्रेण वेदकरणम् (आकृतिपक्षे तु जात्यै- 52 क्यान्निर्वाह.) परिवासनोपवेषकरणे (भाष्यदर्शिते) न क्रियाद्वयम् (उपवेषोपादाने उपवषोऽसीति) मन्त्रविनियोगः (सौत्र) मूतपदार्थ: 52 इध्माकारस्य काम्याकाम्यसाधारण्य बैलिकिपक्षीयप्रादेशत्व- 53 रूपौ इध्मप्रमाणादौ मतभेदौ वेदपरिवासनपदार्थः (वेदाग्ररूप मूलानांत्वनादरः) 53 वेदकरणानन्तरं पर्णशात नव्यापारमात्रेण निष्पादनक्रम - 53 बोधनरूपः उपवेषकरणविधिः 54 54 .... (इन्द्राय हविरित्यादिमाह हेतुभूताख्यानवादता निरू- 154 पणम्),