पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

584 (सू) (सू) (सू) (सू) (सू) श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख २३, सू 1 पूर्णा पश्चायत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वाऽन्वारम्भणयामिष्टि निर्वपति ॥४॥४॥ । ११०५ ॥ 2 आग्नावैष्णवमेकादशपाल सरस्वत्यै चरुं सरस्वते द्वादशकपालम् ॥५॥५॥११०६॥ अग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यना- दस्स्यामिति ॥६॥६॥११०७॥

  • नित्यवदेके समामनन्ति नानातन्त्रमे के

॥७॥७॥११०८॥ त्वविश्वा सुभग सौभगान्य वियन्ति वनिनो न वयाः । श्रुष्टीरयिर्वाजो वृत्रतूर्ये दिवो वृष्टि 4 1 एव प्रासङ्गिको कर्मणामारम्भविक्ल्यावुक्त्वा प्रकृतमेव आरम्भप्रकारमनु- सरति, अन्वारभ्यतेऽनयेत्यन्वारम्भणीया । स च दर्शपूर्णमासारम्भविशेष । तथा सारस्वतौ होमौ दर्शपूर्णमासावारभमाण इति प्रकृत्यत्रयाणामाम्ना नात् । दर्शपूर्णमास- योश्च पूर्णमासः पूर्व इति स्थास्यति । तेन संस्थिते सेष्टिकेऽग्नघाधेये या अनन्तरा- पौर्णमासी तस्या सारस्वतौ हुत्वा अन्वारम्भणीया निर्वपेत् । पूर्वस्य पर्वण औपवसथ्येऽ- हनातिसत्याषाढ । प्रातरन्वाधान पौर्णमासस्यमाबाधीदिति तस्याभिप्राय बोधाय- नस्तु सारस्वतादि पौर्णमासान्त सर्वमपि यजनीयेऽहनि वित्तवान् । यथा, - सर्वमेवैतदिष्टयहनि कुर्यादित्यौपमन्यवीपुत्र ' इति । अत्र सारस्वतयुगलस्य अन्वा- रम्भणीयायाश्च उभयोरपि दर्शपूर्णमासारम्भेण निमित्तन प्रवर्तमानयोः स्वतन्त्रत्वात् पृथगने प्रणयनमिष्यते । न चाद्यपौर्णमासेन समानामी भवत. सर्वप्रयोगाङ्गित्वात् । तत्र च लिङ्गम् ‘पञ्चहोतृवैश्वानरपार्जन्याभ्या पृथक् वैश्वदेवप्रणयनानुवाद । यथा 'पशुबन्धवद्गार्हपत्यादमिं प्रणयनिति । किं च यान्यत्र ऋतुशरीरान्तर्गतान्यज्ञान तेषामेवाङ्गिना समानाग्नित्वमिष्ट न तु बहिस्तन्त्रवर्तिनामपि । यथा पञ्चपशव सौत्रा- मण्युदवसानीयासम्भारयजूषि सावित्राणीत्यादीनाम् । अत एव पशौ आग्नावैष्ण- वान्ते अमे त्यागं सिद्ध कृत्वा वक्ष्यति 'धारयत्याहवनीयम्' इति । तस्मात् सिद्धं पृथगनीन्येव सारस्वतादीनीति (रु). 2 सारस्वतौ हुत्वा - ख 3 नित्यस्य काम्यस्य च नानातन्त्रत्वविकल्प (रु). 4 वृष्णिक (