पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिह्नत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. २३, सू. ८. [दर्शपूर्णमाससङ्कल्पप्रकारः] (भा) दर्शपूर्णमासावारप्स्ये ताभ्यां यावज्जीव यक्ष्ये स्वर्ग लोकमवाम- वानीति सङ्कल्पः || 586 [ सारस्वतादिहोमेष्वग्निविशेष ] ततः सारस्वतान्वारम्भणीया चतुर्होतार | पुनःपुन प्रणीतेऽमौ न पौर्णमासार्थे । सर्व प्रयोगाङ्गत्वात् ॥ [पक्षद्वयसाधारणोऽर्थः, विभक्तयश्च] नानातन्त्रेऽपि भगिनि मिथुनौ गावौ दक्षिणा जयाश्च । अग्नये भागने अमे भगिन् अनिं भगिन 2 अग्नेर्भगिन अभिर्भगीद उक्ते याज्यानुवाक्ये ॥ (इ) सारस्वतहोमयोः पुरस्तात् -- [अधिकारिविशेष सङ्कल्पवैलक्षण्यम् ] दर्शपूर्ण – सङ्कल्पः– न मुमुक्षो. फलनिर्देशः । सर्वदर्शपूर्ण- मासार्थस्सङ्कल्प ॥ ● [सारस्वतादेस्सङ्कल्पपूर्वकालत्वपक्षोऽपि] - ततस्सार अत्वात् – सर्वोपकारकत्वादित्यर्थः । पुरस्तादेव वा दर्शपूर्णमाससङ्कल्पात् सारस्वतादीनि यक्ष्यमाणोपस्पर्शनवत् । ततः परं दर्शपूर्णमासयो साधिकारस्सङ्कल्प | यदि कामः ततः पौर्णमासी- 3. मात्रसकल्पः ॥ [भाष्यदर्शितदक्षिणा जयाश्च प्रतिप्रयोगम्] नानात जयाश्च – सर्वकरणार्थत्वाइक्षिणायाः विभागानुपदे- शाच प्रतिप्रयोगं मिथुनौ गावौ दक्षिणा जयहोमश्च ॥ — 1 प्रयोगान्तत्वात् - ङ 2 अनर्भगिन उक्ते - ग 3 कातम -ख. ग