पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख २४, सू ९. [ सर्वाधानसाधारणार्थः कल्पकारमतिभेदश्य] (भा) 1यत्राधानकर्तुव्रत नोपदिष्टम् कर्माङ्गत्वेन चोद्यते यथा दशहोत्ता- व्याहृत्यासादन सारस्वतान्वारम्भणीया चतुर्होतार इति तत्सर्वस्याप्या- घानस्य भवति । नामावास्यायामेव कर्माङ्गत्वात् । अजस्राः कात्याय- नाश्वलायनाभ्यामविशेषेणोक्ता | आघानाद्वादशरात्रमजला इति || 592 [आधानेषूपक्रमभेदाः मतान्तरम् उपदेशमतं च] पौर्णमास्याघाने पौर्णमास्या पूर्वमुपक्रम सर्वकर्मभ्य: मध्येऽमि- होत्रहोमः | अमावास्याघाने नक्षत्राघाने 2 च अग्निहोत्रहोमः पूर्वः । - (वृ) यत्राधान - स्यभीवति - उत्तरकाल कर्मकाले । अजस्रा: = णोक्ताः नामावास्यायमाधान एव । आधानाद्वा-जत्रा इति-तम पक्ष पौर्णमास्याघाने पि भवति ।। पौर्णमा - र्मभ्यः - साधिकारेभ्य । X-- --- [मध्येग्निहोत्रहोम इत्यस्य विवरणं द्वेधा] मध्ये - होम इति - पौर्णमास्या । आहितामित्वे सति पौर्ण- मासीमध्येऽप्यग्निहोत्रहोमकाले प्राप्ते तदधिकारात् । तेन दर्शपूर्णमासा- भ्यामिष्टा सोमेन यजेतेतिवदधिकारक्रमबोधनाभावात् । एवमन्यत्र विप्रकान्ते तन्त्रे इति न्यायेन पौर्णमासीमध्येऽप्यग्निहोत्रहोमः । पौर्णमा- स्यर्थेऽसौ । दशहोता च नित्याधिकाराग्निहोत्रस्य प्रणयनाङ्गलोपेनाऽपि यथाशक्ति कर्तव्यत्वात् पौर्णमास्याघाने प्रातःकालाभावेऽपि अन्वा- घानवत् ॥ 1 यत्त्वाधान. 2 नेनानिङ