पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २४, सू. ९.] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटल (भा) ऋत्वादीनामतिक्रमे सोमपूर्वत्वम् | केचिदमावास्यायामाधानस्यै- तदग्निहोत्रपूर्वत्व ‘भवतीत्याहुः । 2 पूर्वं पर्व चतुर्दशीत्युपदेशः ॥ (वृ) अथवा ' मध्येऽग्निहोत्रहोम इत्यस्याभिप्रायान्तरम् - आघाना- नन्तर अभिषु सिद्धेषु अग्निहोत्राकरणे चतूरात्रमहूयमानोग्झिर्लोकिकस्स- पद्यत इति श्रुते अभिसरक्षणस्याप्यनिहोत्र कार्यत्वात् तदर्थं मध्येऽपि होमः कार्यो दशहोता च । प्रतिपद्यपराद्धे पुनर्नित्याधिकाराग्निहोत्र- संकल्प कृत्वा दशहोत्रादि । नक्षत्राघानादावमिहोत्र पूर्वकत्वात् नित्या- धिकाराभिरक्षणकार्यद्वयसाधनस्य होमस्यैकरूपत्वात् तन्त्रेण सकल्पानु- ष्ठानादि । पौर्णमास्याधानेऽपि उपरितनहोमेषु कार्यद्वयार्थ तन्त्रे- णानुष्ठानम् ॥ 59.3 [ऋत्वादीनामिति बहुवचनोपपत्तिः] ऋत्वादीना - पूर्वत्वम् – ऋतुनक्षत्राणामबान्तरदीक्षाश्रयणेन - · बहुवचनम् | न पुन पर्वणा सह । सोमाधानेऽति तस्यादरणीय- त्वात् ॥ [केचिदित्याद्युक्तमतस्याशयः] - केचिदमा दाहुः – अमावास्याघाने इष्टिसोमपूर्वत्वाभावादभि- होत्रस्य प्राप्तकालत्वात् अग्निहोत्रप्रायणा यज्ञा इति श्रुतेरमिहोत्रपूर्वत्व- मात्रमनेन सूत्रेणोच्यते इति । नक्षत्राघाने च वचनान्तरात् । अन्यत्स र्वत्र | आश्वलायनमतात्तु प्रागपि सोमेनैक इति वचनादाघानानन्तर अमिहोत्रारम्भ कृत्वा इष्टे प्राक् सोमारम्भ | [पर्वशब्दस्य चतुर्दशीपरत्वोपपत्तिः] - पूर्व – देशः– साकमेषेषु दर्शनात् । प्रातरन्वाधानो 'पपस्यां च पर्वशब्दश्चतुदर्रयां लक्षणया वर्तत इति ॥ 2 पूर्वपर्व - ऊ 1 • भवतीत्यतावदाहु - घ होमेषु - ख 5 पपत्त्यर्थम् - घ SROUTHA VOL T 8 मध्येप्यग्नि-वा 4 उपरि 38