पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसंख्या (भा) पवित्रकरणमन्त्रः (सूत्रोक्तः) अवसजनव्यवस्था च (भाष्योक्ता ) 55 (वृ) (प्रादेशमात्रमितिभाष्योक्त) पवित्रप्रमाणमानम् (श्रौत - 55 लिङ्गरूपम् ) त्रिवृत्पदार्थ विवरणान्तररूपं कल्पान्तरम् (सूत्राशय- 55 प्रदर्शनरूपम् ) ( पवित्रावसजन) मन्त्रप्रवृत्तिनिवृत्तिनियामकम् (न्यायतः 55 शमीशाखाया मन्त्रानिवृत्तिपक्षः) (मन्त्रस्यपवित्रपरत्वान्न- 55-56 तत्र पलाशत्वविवक्षावश्यकीत्याशयेन) (भा) (त्रिवृद्दर्भपलाशयुग्मरूपः यजमानकर्तृक) अनुमन्यणविषयः 56 (सूत्रोक्त) समूहनादिकर्तारः " 56 (वृ) अनुमन्त्रणे मन्त्रणमिति ) विशेषः (पवित्राभिधानपक्षे त्रिवृन्मात्रानु- 56 ( यजमानः 22 "" " lxx111 पत्नीचेत्येतदनुरोधे न्याय्ये समूहन्तीति) 56-57 बहुवचनविषय प्रदर्शनादि. (भा) ( नवत्वं कुम्भ्योः प्रथमप्रयोगे इत्येवमादिरूपा) नवत्वादि 57 व्यवस्था ( बृ) (अलते इति सूत्रोक्तम् ) अलङ्कार्यम् ( दम्पत्योराय 57 तनस्य वेति कुर्वाते इत्यात्मनेपदस्वारस्यपर्यालोचन भेद भिन्नम् ) (नवत्वे प्रथमप्रयोगविषयता प्रमाणरूपः) नवत्वे विशेषः (गोमयालेपने भाष्योक्त) सार्वत्रिकताहेतु: ( सूत्रसिद्धः) षष्टी खण्डिका पिण्डपितृयशकालौ (भा) ( वृ) (भा) (वृ) (चतुर्दशीमिश्रणपुरस्ताच्चन्द्रदर्शन, निमित्तकानुष्ठानकालभेदरूपः) पूर्वाडपर्वसन्धि, पिण्डापतृयज्ञकाले विशेषः "" पिण्डपितृयज्ञस्य (स्वतन्त्रस्य) एतन्मध्ये कथनहेतुः (भा) पिण्डपितृयज्ञशब्दार्थः (सङ्कल्पादिरूपं) तत्क्रमादि च (वृ) (पिण्डपितृयशशब्दस्य) निर्वचनभावः फले मतभेदश्च (स्वर्गार्थत्वं मीमांसकमतेन । सङ्कल्पानन्तरं विद्युद- 57 57 58 "" 59