पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं २५, सू ५ [पक्षान्तरे यागकालः] (भा) येषां तु पौर्णमासी पूर्व पर्व तेषा तत्रामयन्वाघा नमपि कृत्वा श्वोभूते प्रतिपदि पौर्णमासेन याग ॥ 2 ॥ ११२० ॥ अनन्तरमाधानादाहिताग्निव्रतानि || २|॥ ११ ॥ 596 (मा) (सू) (मा) (सू) [आधानमात्रनिमित्तकत्वं व्रतानाम्] व्रतान्याहितमात्रेष्वमिषु । यद्यपि मवत्सरे पवमानेष्टयः || S नानृतं वदेत् ॥ ३॥ १२ ॥ ११ ॥

  • नाऽस्य ब्राह्मणोऽनाश्वान् गृहे वसेत् ॥ ४ ॥

।। १३ ।। ११२१ ॥ अनाश्वान् – अनशितवान् न वसेत् || सूर्योढ मितिथिं वसत्यै नापरुन्धीत ॥ ५ ॥ ॥ १४ ॥ ११२२ ॥ [येषामित्यादिभाष्यस्योपदेशपक्षादरा परित्यागपरता] (वृ) येषां तु यागः – येषा तु पौर्णमासीति तुल्यविकल्पनिर्देशा- दुपदेशपक्षस्यापि तुल्यवदादरः । अन्यत्र सर्वत्रोपदेशः परिहार इत्यु - कमेव ॥ [वतस्य तथात्वं श्रुतिकण्ठोक्तिसिद्धम्] व्रतान्या – ग्निषु–ष्टयः -- तस्मादाहिताभिर्नानृत वदेदित्याघान- मात्रस्य बन्धनात् ॥ 1 धान कृत्वा - घ 2 अथाहिताग्नेर्यावजीविकानि व्रतान्युच्यन्ते तानि च अनन्तरमाधानादिति वचनात् इष्टयुत्कर्षेऽपि नोत्कृष्यन्ते (रु). 3 स्मृतिप्राप्तस्या. नृतवदनस्याहिताग्निव्रतत्वख्यापनार्थ पुनरुपन्यास तस्य चातिक्रमे प्रायश्चित्तविशेष- प्रयोजन वक्ष्यति च ‘अग्नये व्रतपतये पुरोडाशमष्टाकपाल निर्वपेद्य आहिताभिस्सन- व्रत्यमिव चरेत्' इति ! (रु) 4 बुभुक्षितश्चेत् वसेत् तं भोजयेदित्यर्थ (रु). ऊढ - अपोद - अस्तमित सूर्यो यस्य स मूर्योढः त निवासायागतं निवासयत् (रु)