पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं २६, सू ३. [अङ्गविधुराधाने पक्षान्तरम्, तत्पक्षेऽनृद्धिपदार्थश्च] (भा) केचित् अङ्गबिधुरतायामेवान्यस्मिन् सवत्सरे इच्छन्ति । प्रजा कामादयस्तस्मिन्नेव संवत्सरे इति । (वृ) नास्तीति गम्यते । अस्यायं विषयः, — अनेकभार्यस्याहितामेः - ज्येष्ठायां विद्यमानाया कनिष्ठामरणे 602 - 3 द्वितीया वै तु यो भार्या दहेद्वैतानिकामिभिः । जीवन्त्यां प्रथमायां तु सुरापानसम हि तत् ॥ इति वैतानिकाग्निभिर्दाहनिषेधात् तन्मरणे उत्सर्गेष्टिपूर्वक पुनराधानोप- देश इति । अथवा, –'अन्यतराभावे कार्या प्रागमचाधेयात्' (२, ५, ११, १३. आप. घ. सू.) इत्यत्र --- भार्यायै पूर्वमारिण्यै दत्वामीन् , 1 . इत्यादिमानववचनविरोधमाशङ्ख्य तत्पर्रिहारार्थतया कपर्दिस्वामिना ' अन्वारम्भणीयाविरोधात्' इति हेतुनिर्देशात् एकभार्यस्याहितामे: अकृतान्वारम्भणीयस्य पूर्वं भार्यामरणे मनुवचनानुसारेणामिभिर्दाहो- पपत्तिः । कृतान्वारम्भणीयस्य त्वकभार्यस्य पूर्व पत्नीमरणे कपर्थभि- प्रायेण श्रौतामिभिर्दाहानुपपत्ते: एकभार्यस्यापि पत्नीमरणे उत्सर्गेष्टि- पूर्वक पुनराधानसभवादुपदेशमतोपपत्तिः । केचितु मानव वचन पतिव्रताविषय मन्यन्ते - दाहयित्वाऽग्रिहोत्रेण स्त्रिय वृत्तवती पतिः । इति याज्ञवल्क्यनियमात् । भारद्वाजव्याख्याकारेणोक्तस्वाच । [अङ्गविधुराधाने पक्षान्तराशयः] केचिद - च्छन्ति – अमीनाषायैतस्मिन् संवत्सरे इत्युपक्रमात् यदाशब्दस्यानाविधुरतायामेव निर्देशात् || इत्यस्य - घ. 1