पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २६, सू. ४.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने अष्टम पटलः (भा) तेषां चानृद्धिरुपद्रव. [पुनराधानसङ्कल्पकालादि] उत्सर्गेष्ट्यादौ सङ्कल्प्रः - अमीन् पुनराधास्ये ऋध्यासं प्रजावान् 603 भूयासमिति ॥ (सू) 1 आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादश- [केचिदिति पक्ष अनुद्धिपदार्थवर्णनहेतु ] (वृ) तेषां चा नृद्धिरुपद्रवः -- तस्मिन् सबत्सरे अमृद्धेयन्यामित्ये- तेनैवोक्तत्वात् तेषां मतेऽनृद्धिरुपद्रवः ॥ [पुनराधाने सङ्कल्पकालोपपत्तिः] उत्सर्गेष्टयादौ - भूयासमिति - सर्वेषा प्रदर्शनन् । उद्धास्य - पुनरादधीतेत्युद्वासनपूर्वकपुनराधानस्यैकनैमित्तिकत्वात् । अतो नष्टेष्वमिषु पुत्रनाशादावशीनुत्पाद्य पुनरुत्सर्गेष्ट्यादि कर्तव्यम् ॥ , १ 1 केवलवैश्वानरचोदनासु वैश्वानर एव देवता न तद्गुणोऽग्नि तस्या श्रवणादिति केचित् तत्तु मन्दफलम् बहुमन्त्र ब्राह्मणकल्पविरोधात् । इतरथाऽपि अश्रवणोपपत्तश्च । तथाहि — मन्त्रास्तावद्याज्यानुवाक्यादय तद्गुणामिलिङ्गा एव 'वैश्वानरो ' अजीजनत्, पृष्टो दिवि ' इत्यादय । ब्राह्मणेऽपि वैश्वानरं द्वादशकपाल निवपेदिति विधाय संवत्सरो वा 'अग्निर्वैश्वानर इति वाक्यशेष आम्नात । सूत्रकारोऽपि वायव्य पर्शो अग्नये वैश्वानराय द्वादशकपाल पशुपुरोडाश निर्वपतीत्युक्ता तमेवान्यत्र विकल्पयन्नाह . य. कश्चनाभौ पशुरालभ्यते वैश्वानर एवास्य द्वादशकपाल पुरो- डाशो भवतीत्येके इति । ' तथा यदस्य पारे रजस इति वैश्वानरामिलिङ्गामृच विनियुक्ते वैश्वानर्यापरिषिच्येति । बोधायनेनाप्युक्त वैश्वानरमवदाय वैश्वानरायानु- ब्रूहीति । भरद्वाजेनापि वैश्वानर द्वादशकपाल निर्वपेदित्यनुवाकोक्तान् वैश्वानरान् व्याचक्षाणेनोक्त 'अग्नये वैश्वानराय पुरोडाश द्वादशकपालं निर्वपतीति । यत्त अन्न- रश्रवणमुक्तं तदपि तद्धितवृत्तित्वादुपपन्नम् । यत्र तु सगुणदेवतासम्बन्ध तद्धित- वृत्त्या विवक्षित तत्र गुणशब्दादेव तद्धित क्रियते । गुणी तु अश्रुतोऽपि वाक्य- शेषादिना अवसीयत इति पन्था यथा वैमृथ गृहमर्धाय पथिकृदित्यादौ । तस्मात् सिद्धं केवलवैश्वानरचोदनास्वपि अग्निर्वैश्वानरोदेवतेति । उासयिष्यनिति वक्ष्यमाणकालात् उद्बासनात्पूर्वस्मिन् काल इत्यर्थ | आग्नेयमष्टाकपाल निर्वपेद्वैश्वानर द्वादशकपालमनिमुद्रासयिष्यन् इति काम्येष्टिष्वाम्नाताया द्विहविषोऽपीष्टे अनया विकल्पमिच्छन्ति । ता ब्राह्मणव्याख्याता इति तस्या अप्युपसङ्ग्रहात् (रु). , ,