पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः (बू) सिवादिभाष्यमतेन विशेषश्च इति (भाष्यदर्शित) 2 सूत्राभिप्रायोऽन्यः मीमांसकपक्षे प्राचीनावी तप्रवृत्तिचिहम् (उपवीता- 59 वचनरूपम् ). (भा) विद्युदस्यादिव्यवस्था ( दर्विहोमे विद्युदस्यभावः नाह- 60 वनीयप्रणयनमिति). सूत्रांचे आच्छेदनांशे) मन्त्रनियमः (सकदाच्छिन्नाहरणे (नाहरणे मन्त्रः) विद्युदस्यभावे हेतुः (प्रणयने) निषेधस्य ( प्रतिपद्यपरा करणरूपा) कालि " " lxxiv " पृष्ठसंख्या. 22 " (भाष्यस्थ) चशब्दार्थ. (कशिप्वादि) अन्यापेक्षा च (पक्षी तत्कर्तृकावघातयोः) उभयोरपि दिनियमः (भा) पिण्डपितृयज्ञोऽनाहितानेरपि (बृ) (अनाहिताग्नः भावोपपादनम् कता. ( बहुवचन पत्नथा सहेतिभाष्ये सहाधिकारासद्ध) सहत्व पुनर्वचनफलम् (अनालभ्भुकायामपरुध्यकरणा भावरूपम्) (आ) (पात्रासादन दर्भप्रासङ्गिकी) उपचारेदिक् (अन्यच्च) 61 (सूत्रोक्तम्) " >> मन्त्रवशिरुतनीह्यवहननदिक् (दक्षिणाप्रागवस्थितिरूपा) "" (ट) (दर्भदक्षिणा प्रागग्रत्वे) प्रमाणम् (पित्रयत्वम्) अपि- 61 शब्दार्थश्च (प्रसव्यत्वादि) 22 सप्तमी खण्डिका 61 61 62 पिण्डपितृयशसद्भावग्राहका ) ध्वर्युग्रहण- 62 (भा) जीवत्पितुवरासादनार्थवेदिसत्त्वम् पिण्डाभावान क 63 शिप्वादिरितिवेदिकशिप्वादिव्यवस्था (बृ) वेदिफलम्, व्यवस्थाद्देतुः 63