पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

604 1 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख २२, सू. १० (सू) कपाल वारुणं दशकपालमग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुमग्रिमुद्रासयिष्यन् ॥ ४ ॥ ४ ॥ ११४१ ॥ [अग्निमुद्वासयिष्यत इष्टिषु देवतानिर्णयः] (भा) सर्वत्राझिर्वैश्वानरो वाक्यशेषान्मत्रलिङ्गाच । उपदेशो वैश्वानर एवेति । अमयेऽप्सुमते अमेऽप्सुमन् अभिमप्सुमन्तम् । अमेरप्सुमत अमिरप्सुमान् । अग्निर्मूर्धा भुवो वैश्वानरोन ऊत्या पृष्टो दिवीति । अवते हेड, उदुत्तम, अप्स्वमे, गर्भो अस्योषधना, अयं मित्रोनमीवासः इति याज्यानुवाक्या || [असंभारपक्षेणानुष्ठातुर्विशेष:] येन त्वसभारपक्षः कृतोऽमयाघाये तस्य ये ते असे वानस्पत्या [अग्न्युत्सर्गे मतद्वयम् ] इत्यूचो लोपः । पौर्णमासीमिष्टोत्सर्गेष्ट्येष्ट्वाऽग्मीनुत्सृजति तस्या ब्राह्मण- भोजनान्ते । [वाक्यशेषो लिङ्गं च] ( बृ) सर्वत्रा - ङ्गाश्चेति — सवत्सरो वा अभिर्वैश्वानर इति शेषः । अभिरुक्थेन वाहसेत्यादिमन्त्रलिङ्गम् ॥ [उपदेशपक्षाशयः] उपदेशो वैश्वानर एवेति – चोदनै कसमधिगम्यत्वाद्देवतायाः यथा चोदितशब्दैरेव प्रयोग इति; यथा प्रकृतावनिर्मूर्धन्वान् भवति ॥ [असंभारपक्ष ऋग्विशेषलोपहतुः] - येन त्व-लोपः – सभारास्संभृता इति नि (रुक्त) वृत्तनिर्देशात् ॥ [पौर्णमासष्टद्युत्सर्गेष्ट्युत्सर्गा इति पक्षोपपत्ति.] पौर्णमासी-जनान्ते - यद्यप्युत्सर्गेष्टयुत्तरकालं मिष्ट्वेत्युच्यते तथाऽप्युद्वास्य पुनरादषीतेत्युत्सर्गपूर्वक पुनराधानस्यैक- पौर्णमासी- 1 तस्या