पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २६, सू ४] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने अष्टम पटलं. (भा) उपदेश कृत्वोत्सर्गेष्टिं पौर्णमासीमिष्टा ब्राह्मणभोजनान्ते उत्सर्गो ज्वलतामझीनाम् ॥ 605 [ उत्सर्गे प्रकारान्तरम् ] केचि ब्राह्मणभोजनान्ते पुनर्विहृत्य ज्वलतोऽमीनायतनेभ्यः परित्यजति । [ उत्सर्गेष्टविधान्तरमपि] द्विहविरप्युत्सर्गेष्टिर्लभ्यते । एषु निमित्तेषु आमेयमष्टाकपाल निर्वपेत् । वैश्वानर द्वादशकपालमभिमुद्वासयिष्यन् इति । नास्या - मुपहोमा नापि ज्वलतामुत्सर्गनियमः || (वृ) नैमित्तिकत्वात् तन्मध्ये पौर्णमास्यनुपपत्तेः पौर्णमास्युतरकालं प्रति- पद्युत्सर्गेष्टिं कृत्वा तस्या ब्राह्मणभोजनान्ते ज्वलतामनीना मुत्सर्गः । मया त्यक्ता अमय इति सङ्कल्पयेत् ॥ ● [उत्सर्गेष्टिपौर्णमासेष्ट्युत्सर्गा इति पक्षोपपत्तिः] उपदेशःकृ - मनीनाम् – सूत्रकारेण तथोपक्रमात् ॥ [ उत्सर्गे प्रकारान्तरपक्षाशयः] केचित् त्यजन्ति इष्टयन्ते लौकिकत्वात्पुनर्विहृत्य त्यागः । पूर्वस्मिन् इष्टयन्ते त्यागोपदेशात् ; न त्यागात्पूर्व लौकिकता उत्सर्गार्थत्वादुत्सर्गेष्टे || [विधान्तरे मानम्] द्विहविरप्यु - यिष्यन् इति - अस्मच्छा खोक्तत्वात् ॥ [ अस्यैव शाखान्तरे विशेषः] - -- नास्यामु - नियम इति - शाखान्तरे तयोः पञ्चहविष्केष्टि- सम्बन्धोपदेशात् || 1 त्यजन्ति - ग. 2 मुपभोज 2 ग 8 तथा क्रमोपदेशात् घ