पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २७, सू ४ ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने अष्टम पटल (सू) (सू) ये ते अग्ने वानस्पत्याः संभारास्संभृतास्सह | तेभिर्गच्छ वनस्पतीन् स्वां योनिं यथायथम् । अगन्मग्निर्यथालोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृतः सप्ताहुतीर्जुहोति ॥ १ ॥ ७ ॥ ११४४ ॥ सिद्धमिष्टस्संतिष्ठते ॥ २ ॥ ८ ॥ ११४५ ॥ 'पौर्णमासीमिष्ठा ज्वलतोऽग्नीनुत्सृजति ॥ ३ ॥ ॥ ९ ॥११४६॥ संवत्सरं ।। १० ।। ११४७॥ परार्ध्यमुत्सृष्टानिर्भवति ॥ ४ ॥ 1 निमित्तकामयो सतो आगामिना पौर्णमासेष्वा अनन्तरमुत्सर्गार्थमिष्टिं निरुप्य तदन्ते ज्वलत ताननीन्, उत्सृजति बुध्योपेक्षते न रक्षतीत्यर्थ । ज्वलल इति वचनात् न निर्वापयति । ता परमेतन प्रसक्त निवार्यते, यथाऽऽह बोधायन अद्भिरग्निं समुयेति । केचित्तु पूर्वेयुरुत्सर्गेष्टिं निरुप्य पौर्णमासानन्तर- , , अथैषात्र 1 मुत्सर्गमिच्छन्ति तदयुक्तम् अग्निहोत्रमारप्स्यमान इत्यादिवत् उद्वासयिष्य- नित्यनेन उत्सर्गेष्टे उत्सर्गादपृथक्कालत्वावसायात् उत्सर्गेष्टयन्ते चानीना अदृष्ट- तिरोधानेना कर्माङ्गत्वात् विपर्ययस्यैव सत्यषाढादिभिर्व्यक्तवचनाञ्च । मीमासा, पुनरावाननिमित्ते सजाते यदि स्वयममयो विच्छिर्येरन् विछिन्नेषु वा अग्निषु निमित्त जायेत तदा किं पुनराधानमात्र कर्तव्यम् 2 आहोस्वित् उत्पाद्यानी- नुत्सृज्य पुनराधातव्यमिति ? प्रथम कल्प इिति ब्रूयात् । कुत ? धार्यमाणाना- ममीना हानार्थत्वादुत्सर्गविधानस्य । न हि उद्वासनापेक्षाया स्वयमुद्वासितानां प्रथम- मनुत्सर्गो दोषाय । प्रत्युत गुणायैव वीरहत्यादिदोषश्रुते । तस्मात्सिद्ध पुनराधान- मात्रमेव कर्तव्यं न पुनरुत्सर्ग इति (रु) 2 परार्थ्य उत्सृ- ख. परार्थ्यशब्द षडवराथनित्यत्र अवराव्यशब्देन व्याख्यात । सवत्सर एव उत्सर्गस्य परावधि | अतोऽवगिव सवत्सरादाधातव्यमित्यर्थः । तेन सवत्सरातिक्रम अग्निहोत्राद्यतिक्रमप्राय- श्चित्तानि भवन्ति । बोधायनायमतात्तु सत्यपि निमित्ते यावत्पुनराधेयकालमासित्वा कालेऽ नीनुत्सृज्य सद्य एवाधान भवति । यथा उत्सर्गेष्टयनन्तरमाइ, - तदानीमेवं अद्विरग्रीन् समुक्ष्य ब्रह्मौदन श्रपयित्वोपवसतीति । कात्यायनश्चाह, त्रिरात्रावरम- मीनुत्सृज्य स द्योवेति । सत्याषाढश्चाह – यावद्दर्शपूर्णमासावविधितौ तावचि- रमवसृष्टानिर्भवति संवत्सर द्वादशाह वेति (रु) ५ 607 ,