पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः (वृ) अध्वर्युग्रहणफलम् (दर्शपूर्णमासार्थस्यैवार्ध्वर्यारत्रापि ग्रहणरूपम् >> (जीवत्पितृकपिण्डपितृयज्ञे) वेदिफलम् (जीवत्पितृकपिण्डपितयज्ञे कशिप्वाद्यनासाद्यमिति) व्यवस्थाहेतुः (भा) नमस्कारोपयोगः उपस्तरणादौ विशेषः " (वृ) नमःपदफलान्तरम् यमायाप्युपस्तरणसत्त्वे हेतुः उपस्तरणादि क्वचिन्न >> "> " lxxv (भा) मेक्षणाधाने वाग्यमनरूपः) मेक्षण विशेषः पिण्डपितृयज्ञ जीवपितृककृत्यावधिः " " (वृ) (भाप्योक्तवाग्यमनस्य लौकिकवाग्विषयकत्वरूप ) विशेषोपपादनम् "" (कव्यवाहनस्य नतौ इति यत्स्वोक्तं) तस्य (उभयशेषात्क व्यवाहनस्येति) भाष्यसिद्धता " (भा) अजीवपितृकस्य प्राचानविीतं तवध्यादि च (घृ) (परिभाषासिद्धे) पुनः प्राचीनावीतविधिफलम् (यजु- र्भेषप्रायश्चित्तलाभः). 33 (एकवचनेन सिद्धौ) एकशब्दफलम् (अनन्य संसृष्टलाभः (पिण्डदानात्पूर्वे एकोल्मुकनाशे पुनराहरणप्राय- श्चित्तयोः) जीवापतॄके निषेधः (पुनराहरणानपेक्षेति) पक्षान्तरं च (स्वपक्षे विशेषश्च ) अष्टमी खण्डिका, पृष्ठसङ्ख्या 63 यदि द्विपेतेत्यादे: ( उपयोगप्रदर्शनरूपा) सङ्गतिः नामग्रहणनियमः (पिण्डदाने)

63 63 64 64 64 64 64 64 65 65 65 65 66-67 67 67 (जीवपितृकस्य पिण्डनिधानपरिहारेण ) होमान्तत्वे हेतुः (अन्यतमजीवने पिण्डत्रयनिधानानुपपत्तिः). (पिण्डप्रदाने प्रपितामहादन्वेिति पक्षे भाष्योक्त) विशेष- 67-68 विवरणम् 67 68 68