पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २७, सू. १३ ] आपस्तम्ब श्रौतसूत्रे पञ्चमे प्रश्ने अष्टम पटल. [उपस्थाने मतभेदः] (भा) बृहस्पतिवत्योपस्थानमाहितस्यामेः शमने कृते भरद्वाजमतात् उपदेशस्तन्त्रेणोपस्थानम् । आवसथ्यस्य शमने कृते सर्वेषाम् || सप्त ते अग्ने समिधस्सप्त जिह्वा इत्यग्निहोत्रं जुहोति ॥ १३ ॥५७ ॥ ११५७ ॥ सप्तविंशी खण्डिका ॥ (सू) - 615 [ मन्त्रविनियोगः प्रकृतिश्च] (भा) अग्निहोत्रहोमो नित्यः । पूर्वाहुति सप्तते अमे इति प्रातर्होम- विकारः ॥ [अस्मिनुपस्थाने कर्ता] (यू) बृहस्पति जमतात् – प्रत्यगाशिष्टादुपस्थान याजमानम् || [उपदेशपक्षे हेतुः] wwwwww उपदेश नम् सर्वेषाम् – सर्वान्ते विधानात् || [मन्त्रविशिष्टहोमविध्याशयः प्रातर्होमविकारत्वोपपत्तिा] अग्निहोत्र - मविकारः अग्नयाघेयात्प्रकरणान्तरत्वात् । 3 जुहोतिप्रत्यभिज्ञाया अभावात् । अग्निहोत्रशब्दस्य च नित्याधिकाराभि- होत्रे मुख्यत्वात् तद्धर्मपरत्वात् प्रकरणान्तरन्यायेनाघानाङ्गभूतामिहोत्रेऽति- देशप्राप्ते मन्त्रविधिर्न युक्तः अपि तु 2 मन्त्रविशिष्टहोमान्तरविधिरेव । अत्र च पूर्णाहुतेरविधानान्नित्य एवाभिहोत्रहोमः । ' पूर्वाहुतिः सप्त ते अम इति विकृतौ चोयमानो धर्मः प्रधानार्थो भवतीति । पूर्वाहुतेः प्रधानत्वात् । अस्य च क्ऌप्तकार्ये विधानात् पूर्वाग्निहोत्र कार्यापन- त्वात् प्रातर्होमविकारत्वम् ॥ 1 अन्यैवात्र पूर्वाहुति । न तूष्णीम् । नापि द्वादशगृहीतमग्निहोत्रस्य स्थाने भवति । मन्त्रवर्णात्त अग्निर्देवता । प्रातर्हेमविकारत्व च पूर्ववत् (रु) ' मन्त्रहोम- विशिष्टहोमान्तर -ख. मन्त्र होमान्तर ग 3 पूर्णा- -ख ग.