पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २८, सू ८ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्न अष्टमः पटल (स) 1 अनाग्ने अग्नावग्नेऽग्निनाऽग्नेऽग्निमन इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति ॥ ६ ॥ ॥ ६३ ॥ ११६३ ॥ 617 (भा) समिधो अन आज्यस्य वियन्त्विति द्वितीयोऽग्निशब्दः क्रमार्थः । सर्वत्र तनुनपादमावस आज्यस्य इडो अभिनऽम आज्यस्य बर्हिरमि- मम आज्यस्य प्रयाजानूयाजेष्वेव विभक्तीरिति पञ्चमेऽपि स्यादन्या विभक्तिः ॥ (सू) 2 नोत्तमे ॥ ७ ॥ ६४ ॥ ११६४ ॥ (भा) तथोत्तमे प्रयाजे नोत्तम इति निषिध्यते ॥ (सू ) 3 विभक्तिमुक्ता प्रयाजेन वषट्करोति ॥ ।। ८ ।। ६५ ।। ११६५ ॥ [विभक्तिप्रयोगस्थानम् ] इत्युपरिष्टाद्देवतोपलक्षणस्य व्याहृतीभ्यश्च परतो विभक्तिः ॥ - (ट) विभक्ति-करोति - इति पक्षान्तरम् । तत्र - [ इहप्रयाजपदार्थः माक्रमश्च] उपरिष्टाद्दे-तो विभक्तिः– प्रयाजेन वषट्करोतीति प्रयाज- शब्दो याज्या वचन । अतो व्याहृतिभ्यः पुरस्ताद्विभक्ति याज्य चोक्ता तदन्ते वषट्कार ॥ 1 अनेनादितश्चतुर्षु प्रयाजेषु याज्यागतानामाग्नेयशब्दान् पुरस्तादावापिकाम् विभक्तयग्निशब्दान् निधाय पाठ प्रदर्श्यते । तद्यथा, समिधो अमान आज्यस्य वियन्तु तनूनपादभावन आज्यस्य वेत्त्वित्यादि । अनाविति सबुद्धे रूप द्रष्टव्यम् (स). 2 प्रयाजानूयाजेष्वेव विभक्ती कुर्यादित्यविशेषश्रुते पूर्वसूत्रेण प्रयाजचतुष्टये विभक्तिचतुष्टयनियमाञ्च । पञ्चमेऽप्यनियमेन याकाचिद्विभक्ति कार्येति भ्रमो मा भूदित्यारम्भ (रु) 3 अथवा विभक्तिमुक्ता प्रयाजेन वषट्करोति याज्याया पुरस्ताद्वा विभक्तिन्दधातीत्यर्थ । तद्यथा, -- अनासमिधो अझ आज्यस्य अनौ तनूनपादन आज्यस्य वेत्त्वित्यादि (रु). 4 ज्यापरः-ख ग.