पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः (वृ) (पिता वृड्डामिति पितामहादिविषये पृथक् ) ऊहनिषेध- तद्धेतू ( उहनिषेधऽपि पितामहादि बोधनेऽपि पितृत्वेन सर्व- बोधात्) पितेति एकवचनोपपत्तिः (भा) (स्थालीस्थशेषप्राशने योऽलमिति सूत्रोक्त) अलम्भाव विवरणम्. (वृ) (सूत्रभाष्ययोः स्थालीस्थशेषस्य) प्राशननियमे तात्पर्यम् (भा) (यदिबन्धु इतिसौत्र) बन्धुपदार्थ : (पित्रादि नामरूपः) (ट) बन्धुशब्दव्युत्पत्तिप्रदर्शनबान्धवावाच्यत्व प्रदर्शनरूपा ) बन्धुपदार्थविवृतिः " lxxvi नवमी खण्डिका. (भा) ( उदकं निनयतीत्यत्र उदकरूपं कुम्भस्थम) निनयनकर्म (ब) (वः पितर इत्यूहेनैवोपदेशः इति भाष्यविवक्षित) निर्देशोपपत्तिः ऊहप्रकार: ( उत्तर आयुषीत्यत्र विवक्षितः) तत्तत्कालश्च ( उक्तोदक) निनयनप्रकारः (भा) (सूत्रोक्तस्य) उपवीतस्य व्यवस्था ( बृ) "" ५ " "" .... ( यज्ञोपवीत्येवेति भाष्येऽवधारित) यज्ञोपवीतहेतुः उपदेशाशयः न्यायोपपत्तिः (पक्षीप्राइयमध्यमपिण्डस्य बहुपत्नीस्थलीयविभाग भाष्योक्तमन्त्रावृत्तौ) आवत्तिकर्म ( श्रपणधर्माः इत्यत्र ) बहुवचनस्वारस्यम् " श्रपणादेरुल्मुकातिरिक्तस्यातिप्रणीते निवृत्तिंहतुः (भा) (सूत्रोक्त) गाईपत्यपदलोपतद्धेतुविचारः (वृ) गार्हपत्यपदलोपौचित्यविचारः गार्हपत्यशब्दस्याधानसिद्धपरत्वसमर्थनम् 27 दशमी खण्डिका. पृष्ठसख्या 68 69-70 70 70 71 71 72 72 72 73 73 73 73 74 75 75 76 76 76