पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [स्वं २९, सू. १.१. 1 सिद्धमिष्टिस्संतिष्ठते संतिष्ठते पुनराधेयम् || ॥ १०॥ ४८ ।। ६१८८ ॥ यस्तृतीयमादधीत स एतान् होमान् जुहयालेक स्सलेकस्सुलेक इति ॥ ११ ॥ ४९ ॥ ११८९ ।। 3 [तृतीयाधानपदार्थः लेकादिहोमकालादिश्च] (भा) यः पराचीन पुनराधेयादिति वचनात् द्वितीयमेव तु पुनराधेय- ममचाधेय तृतीयमाधान भवति । तत्र येऽअग्मय इति हुत्वा लेकहोमाः सर्व दर्वि' होमान्ते || 628 (सू) (स्) 2 [दर्विहोमान्ते कर्तव्यतान्यायः] (बू) तत्र येऽनयः होमानामन्ते – आमय धेयिकदविहोमे सति आगन्तूनामन्ते निवेश इति ॥ [तृतीयाधानोपपादनम् ] । द्वितीयमेव – भवति – यस्तृतीयमादधीत स एतान् होमान् इत्यस्य शेषो यः पराचीन पुनराधेयादिति । अतो यस्य निमित्तादि- वशेन द्वितीय पुनराधेय भवति तृतीय वाऽमघाषेयं तदा लेकहोमा इति द्वितीयमेव न त्वाधानक्रमनियमविधानम् || 1 पुनराधेयम् इत्येतावन्मात्रम् क -पुस्तके 2 अथ तृतीयाघाने कश्चिद्वि- शेष उच्यते -- तत्र 'य पराचीन पुनरधियादभिमादधीत स एतान् होमान् जुहुयात् इति श्रुत्यनुरोधात् । य प्रथममग्नीनाधाय तता द्वितीयं कृत्वा पुनस्तृ- तीयमाधत्ते विशेषवचनात्तस्यैते होमा भवन्ति । यथाकथञ्चिद्वा तृतीयाघाने विशेषवचनात् । तथाऽन्यत्र मीमासा - किं तृतीये पुनराधाने होमा एते आहो- स्वित् अमथाधेये उत उभयस्मिन्निति ? प्रकरणात्पुनराधेय इति केचित् । अग्निमादधीतेति श्रुते अन्नधाधेय इत्यन्ये । उभयस्मिन्नित्येव सूत्रकाराभिप्राय | यस्तृतीयमादघीतेत्यविशेषवचनादेव । तथा च उभयमाह बोधायन । एतेनैव अनयाधेयकल्पेन एषा होमकालो व्याख्यात (रु) 8 मेव पुन - ख ग घ. 4 होमाना प्रत्याम्नाय. - ख. ग. ड.. 5 मानामन्ते - घ