पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

630 श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं २९, सू. १२० [अरणिनाशपदविवक्षितार्थः] (भा) आद्वितीयाद्धोमकालात् अजायमानेऽरण्यो नशः ॥ [पुनर्मन्थेदिति वचनभावः] अथात्वरमाणः पुनर्मन्थेदिति सकृन्मन्थनस्यैव विधाना पुनर्होमो 3 न' लौकिकामिषु || [यदरण्योरित्यादिसूत्रश्रौतानुवादिता] — (ट) आद्वितीया -प्योर्नाशः – अरण्योस्समारूढस्यामेर्नाश इत्यर्थः । यदरण्योस्समारूढो नश्येदित्यस्य व्याख्यान मेतत् । आद्वितीयादिति मर्यादा ॥ [" पुनश्शब्दग्रहणभावान्तरपक्षः] अथात्वर - काग्निषु – केचितु द्वितीयमपि होम प्रतिनिधौ जुह्वति पुनर्मन्थेदिति पुनश्शब्दमहणात् । अस्मिन् पक्षे आद्वितीया- दिति तृतीयस्यापि प्रदर्शनम् || क्षयनाशाभिदाहेषु अभि समाहित. पालयेदुपशान्तेऽमौ पुनराधानमिष्यते' इति । तथाप्यनुप्रहमाह बोधायन. ' यद्यरणीसमारूढो जीयेंद्भिद्येत् दूष्येद्वा शकलीकृत्य गार्हपत्य प्रदीप्य प्रक्षिप्य प्रज्वाल्यादत्ते दक्षिणेनोत्तरारणि सव्येनाघरार णिमुपर्यभौ धारयन् जपत्युत्तिष्ठाग्ने प्रविश योनिमेता देवयज्यायै त्वा वोढवे जातवेदः । अरण्यो- ररणी अनुसक्रमस्व जीर्णां तनुमजीर्णया निर्णदस्यति । अथैन स्वेन मन्त्रेण स्वयोने समारोप्यमथित्वामी विहृत्य जुहुयात् । स्वेन मन्त्रेण --समारोपणमन्त्रेण स्वयोनो अरण्योः । विहृत्य जुहुयात् यथाकाल विहृत्य तत्तद्धोमादिकार्यं कुर्यादित्यर्थ (रु) 1 द्वितीयाद्धो-क. ङ दिषु - ख. घ्र किकेषु - ख. ग 2 नाश. अथात्वरमाण. -क ड.. 8 किका- लौकिकस्स्यादिति- ङ. 4 मेतदिति-ख ग. दृश्यते, 5 अय ग्रन्थ ख, ग, - कोशयोन