पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः (भा) ( दर्शरात्रौ यवाग्वाऽग्निहोत्रहोमरूपा ) यजमानकार्यहोम- व्यवस्था >> "" "" ( सन्नयत एव यवागूहोम इति) यवागूहोमनियमोपपत्तिः (भा) ( पयः प्रतिषेधस्य) विनियोगान्तराभावपरता (सायंदोहपदेन दोहने) कालावधारणम् (सभ्यावसथ्यापरिस्तरणे पक्षभेद एकाद्यग्निपरिस्तरण- पक्षे तत्तदग्निकथनरूपा) परिस्तरणादिव्यवस्था (बृ) (भाष्योक्तपयो) विनियोगान्तरव्यावृत्तिहेतुः विनियोगान्तरसंभवपक्षः 29 (सायंकाल एव दोहोक्त्या दोहहोमातञ्चनेषु मध्ये) आत- 27 " "" lxxvu " "" (अनाहिताग्निपिण्डपितृयज्ञे वैधेऽनङ्गत्वात् ) आधान- प्राप्तिनियमोन सूत्राभिमतस्स्यात् ( स्वयंविधानादिति भाष्याभिमत) यजमानकर्तव्यप्रा- गाहकं ( प्रमाणान्तरं पर्वण्यपि तन्नियम इति ) पर्व- नियमायोगश्च 1 न्यायपक्षे परिस्तरणपरिसंख्यादौर्लभ्यम् ( वाशब्दवचनभेदाभ्याम् ) पक्षभेदाभिप्रायं सूत्रम् (भाष्योक्तः) आहवनीयेऽघिश्रयणलाभः एकाग्निव्यव स्था च ( उपपाद्यते). (निदाने - नियोगौ इति भाष्योक्त) नियोगपदार्थः "" ( साम्यं पृथुत्वेन इति भाष्योक्त) साम्यनियामकम् (आ) (प्रोक्ष्यमाणाभिमन्त्रणं न प्रातर्दोहे इत्यादिरूपा) अभि- मन्त्रणादिव्यवस्था (वृ) " चनकाल. (उपदेशपक्षसम्मतः) होमान्वयाभावस्साभ्याद्यन्नयपरि- स्तरणहेतुः प्रातदोहे (अभिमन्त्रणस्य) वर्जने हेतुविवरणम् (तत्र स्वपक्षविवरणं च). एकादशी खण्डिका पृष्ठसङ्ख्या 77 77 78 78 69 69 69 69 69 69 69 80 80 80 81 81 83 ""