पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः (भा) इन्द्र महेन्द्रयागयो (रधिकारिव्यवस्थारूपः) नियमः (वृ) गतश्रयादिपदार्थाः भाष्योक्तव्यस्थोपपत्तिश्च (भा) (परिस्तृणीतत्यादि ऋक् ) परिस्तरणी (इति) पक्षे विशेषः (बृ) ( परिस्तरण) संगैषोद्देश्यादि (भा) परिस्तरणे क्रमाविवक्षादि (सामान्यतः सूत्रोक्ते) उपवासे वर्ज्यम् (वृ) (भाष्यदर्शित) क्रमाविवक्षाफलम् (भाष्ये) एतत्कृत्वेति पदस्य फलम् परिस्तरणोपवासकर्तेक्याविवक्षा 32 A 93 "" (भा) (सूत्रदर्शितेषु ) वेद्यादिषु कालक्रमाविवक्षा (सूत्रोक्त) सद्यस्कालापदार्थः कृत्यव्यवस्था च श्वभूते (इध्माबर्हिर्वेदिश्चेत्यादि भाग्यदर्शित) कृत्यक्रमः स्फयवेदयोः पाठक्रम) बाधहेतुः "> "" "" " "" lxxix " "} "} पृष्ठसङ्ख्या. 95 95 97 . 97 98 98 98 98 98 99 100 100 100 100 अपरेधुर्वेति (102 पे,) भाष्यदर्शित विकल्पविषयः सद्यस्कालत्वे (प्रामादिकव्यतिक्रमसंभवे अन्वाधानादि ) 100-101 विषयव्यवस्था उक्तार्थाक्षेपः तत्परिहार प्रतिपत्पर्वसन्धित्वेन प्रायो यागकालश्च दर्शे ( श्वो न द्रष्ट्र इति) पक्षान्तरे विशेषः आपदि (यागकालानागमे विरम्य आपदि गतायां यथा विध्यनुष्ठानरूपो) विशेषः (सद्यस्कालायामपि) विकल्पनीयाः (सर्वत्रविकल्प इति भाष्यदर्शिताः) सद्यस्काला विशेष परिग्रहे निदानम् (पुनस्सद्यस्काला- 101 101 102 102 102 ग्रहणम् ) ( सर्व क्रियते इति) सर्वपदार्थसंकोचः (आरण्याशनाद्य- 102 संग्रहरूपः चतुर्दशी खण्डिका