पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lxxxiu विषयाः (वृ) (सूत्रोक्तयोः) अभिमन्त्रणप्रोक्षणयोः (प्रयोग) विशेषः (भा) ( पूर्ववदिति भाष्यदर्शितः) पूर्वमन्त्रः (प्रोक्षणे) पृथक्त्व सहत्त्वहेतू (भा) (सूत्रोक्त) प्रोक्षणीशेषनिधानफलम् भाष्यदर्शितबर्हिरादिप्रोक्षणार्थत्वफलम् 22 (वृ) (भा) (असद:) उपसमसनप्रकारः, हविष्कृढादिमन्त्रप्रयोगव्यव- " स्था च ( वृ) (भसदः) समसने विशेषः, तथा सूत्रार्थश्च 123 ११] 123 ( हविष्कृदादिमन्त्र) प्रयोग स्वरसङ्ख्ययास्पपत्तिः (भा) (हविष्कृदाह्वान) अध्वर्युकर्तृकत्वं पक्षान्तरं च 124 (वृ) पुनश्चावहननमन्त्र इत्युपदेशमताशय. हविष्कृदाहाने अध्वर्यु- 124 कर्तृकत्वे हेतुः कात्यायनाशय (तदुक्तयुदाहरणेन) एकोनविंशी खण्डिका (वृ) (भा) (उच्चैस्समाहन्त वा इति) प्रैषफलम् सौत्रशूद्रशब्दार्थसंकोचहेतुः "" ( उक्तप्रैषस्य दृषदुपला) समाहननार्थत्वग्राहकम् (भा) (दृषधुपलासंचारण) प्रयोगसङ्ख्यानियमः (कृ) तन्नियमकालः " जेष्मान्तमन्त्रवदनहेतुविवरणम् 37 (अपामुपस्पर्शनहेतु) राक्षसत्वनिवन्धनम् तदुपकारकत्वम् (भा) (सूत्रोक्तस्य अपामुपस्पर्शनस्य भ्रषे श्रौतप्रायश्चित्तरूपः ) उपस्पर्शनभ्रेषपरिहारः (वृ) भाष्योक्तप्रायश्चित्तलाभः, व्यवस्था च विशी खण्डिका पृष्ठसंख्या 121 121 121 122 122 123 (भा) मन्त्रभेदे (5पि) कर्मैक्यहेतुः (वृ) एककर्मतोपपत्तिः (भा) (सूत्रदर्शिता) धिवांप मन्त्रस्वरूपम्, आम्नानोपपत्तिश्च (वृ) अधिवापमन्त्रस्वरूप हे (पाठस्य हेतुत्वे) उपपत्तिः (भा) (प्राणाय त्वेति प्रोहणसंस्कार) मन्त्रसंस्कार्यनिर्देशः DEC 124 125 125 125 126 126 126 127 128 128 129 129 130 130 131