पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसङ्ख्या (वृ) (अग्नयेऽग्नीषोमाभ्यामिति) यथादेवतं समसनहेतु, ( प्राणा- 131 यत्वत्यादेः) एकसंस्कारताहेतुः (पत्नीकर्तृके शेष) पेषणे विशेष. (पेषणे नियुक्तायांशूद्रापदस्य) दाराभिन्नपरताहेतुः " lov "" lxxxu • एकविंशी खण्डिका (भा) (पाणि) दहेति (सूत्रोक्त) निर्देशोपपत्तिः, अभिमन्त्रणीये 133 पक्षान्तरं तदूषणं च (वृ) भाष्यदर्शितापपत्त्युपपादनम्, पक्षान्तरस्याशयः, पक्षान्तर- 133 दोषोपपादनम (भा) अङ्गारनिर्वर्तनादौ पक्षान्तरम्, अवस्थापने विशेषः (बृ) भाष्यदर्शितपक्षान्तरप्रवृत्तिहेतुः • 22 द्वाविंशी खण्डिका (भा) अङ्गाराध्यूहने भ्रगृणामित्यादिमन्त्रस्यावृत्तिहेतुः मदन्त्यधिश्रयणाप्सु विशेषः, पक्षभेदश्च 136 136 (आग्नयविकारेषु न चितस्थेतीति) संकोचनिदानम्, उपदेश- 136 पक्षाभिप्राय, तत्तत्पक्षप्रवृत्तिनिदानं च प्रणीताप्पक्षोक्तहेतुनिर्वाहः 131 132 .. 134 134 त्रयोविंशी खण्डिका . 137 (भा) संचापशब्दार्थ:, संवापमन्त्रः, तत्र उपदेशपक्षश्च (वृ) संवापस्याधिवापाद्भेद, पक्षयोः प्रत्येक माशयश्च 137 (भा) (प्रणीतानामलाभ अन्यासां) उत्पवनमात्रमिति पक्षः, पक्षा- 138 न्तरं च. . 137 (वृ) यजुषाभिमन्त्रणानङ्गीकारहेतु. 138 (भा) (सौत्र) यदिशब्दलभ्यार्थः, यजुरुत्पूतविधौ व्यवस्था, प्रणीता- 139 विषये मतभेदव ( उत्पवनानन्तरमभिमन्त्रणमपीति) पक्षान्तराशयः, यजु- 139 रुत्पूतव्यवस्थोपपत्तिः, फलं च (वृ) (भाष्यदर्शितयोः) प्रत्येक पक्षयोराशय. 139 .. (भा) सूत्रदर्शिते (जनयत्यादि) मन्त्रे ( ऐक्यभेदपक्षरूपः) उप- 141 लक्षणादिपक्षमेदादि.