पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्टसङ्ख्या (वृ) (संमार्गानन्तरं ) उत्करे तृणप्रक्षेप्रमानोपपत्तिः, (स्तम्बयजु- 152 रिति नामधेयत्वप्रयोजनम् . (भा) (वेद्या:) प्रत्यवेक्षणे (देशरूपो) विशेष: (वृ) प्रत्यवेक्षण व्यवस्था, (निवपन) उदङ्मुखत्वलाभः (भा) अभिग्रहणस्वरूपम् ( वृ) अभिग्रहणे विशेषः प्रथमा खण्डिका. (भा) रौद्रे अपामुपस्पर्शने मतिभेदः (वृ) न्यायोपदेशपक्षयोः प्रत्येकमाशयः (भा) इमां नरा इत्यादेरध्वर्युसंस्कारता (वृ) अध्वर्युसंस्कारतानिर्वाहः (भा) (वेदि) खनने कर्तृव्यवस्था, खनने प्रमाणव्यवस्था (वृ) नियमाभावपक्षोपपत्तिः lxxxv 39 "" (भा) द्वितीया खण्डिका, (भा) (ध्येय) द्वष्यनिर्णायकम् ( वृ) आशीघ्रस्य ( उदसनादि) कर्तृत्वे हेतुः (वृ) " (भा) छेदने नखप्रतिषेधस्य भावः 158 (वृ) आहार्यपुरीषाखननप्रकारः 158 " प्रोक्षण्यासादनादिप्रैषे संस्कार्यान्तरम् (प्रैषस्थैकवचन- 161 निर्याहरूप) प्रैषवचनसंपत्नीयविशेषादि (वृ) संस्कार्यान्तरमध्वर्युरित्यत्र हेतुः, प्रैषे एकवचननियमोपपत्तिः 161 प्रासक्तिः, संपनीये आवृत्तिविरहोपपादनम् ( पत्नीमिति जात्यभिधानम् ) ऊहापत्तिपरिहार: ( प्रकृति - 162 त्वात् ) (संप्रैषे) अवर्योः कर्तृत्वे हेतुः पक्षान्तरे फलं च. द्वेष्ये विशेष निर्देशहेतुः, अभिचारार्थत्वाभावोपपत्तिः (हस्तानवनेजनेन पात्रपराहनन) निषेधस्य प्रकृतसंगति: कर्तव्यं च 153 153 154 154 भाष्यकाराशयः ( पराइनननिषेधे कालः, (स्फ्यप्रक्षालनविधिपर्यवसानम्) तृतीया खण्डिका, 155 155 156 156 157 157 163 163 163 164 164 164