पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसंख्य (वृ) (भाष्यदर्शित) संनहनप्राथम्यप्रयोजनम्, स्रुक्समार्गे स्रुवसह- 165 lxxxvi भावनियमप्रमाणादि. (भा) संमार्गशेषे प्रमाणम् 166 ( वृ) परिभाषानुगुणं भाष्यतात्पर्यम् 167 (भा) (जुहूसंमार्गे) प्राची मध्यैरित्यस्य वैयथर्थशङ्कापरिहार (वृ) प्राची मध्यैरित्यंशतात्पर्योपपादनम् स्स्रुववत्संमार्गातिदेश- 167 "" , निदानम् (भा) (संमृष्टा) संमृष्टासंस्पर्शने कालः (वृ) असमृष्टसंस्पर्शप्रायश्चित्तं स्वपरपक्षौ चतुर्थी खण्डिका (भा) ( नुक्समाजन) प्रहरण (उत्कर) न्यासयोर्व्यवस्था, संतहने 169 सौत्रपक्षद्वयफलितार्थः (वृ) व्यवस्थितविकल्पोपपादनम्, न्यासपक्ष विशेषश्च सूत्रोक्त 169 (योक्त्रे) विशेषनिर्देश.. " (यथा न बध्नाति वासः) इति भाष्यस्य विकल्पे तात्पर्यम् (भा) ग्रन्थिकरणादौ विशेषः (वृ) पत्नयाः कर्तृत्वलाभप्रकारः, ग्रन्थिकरणादस्सन्नहृनाङ्गत्वम् 77 (भा) 166 पञ्चमी खण्डिका (भा) निर्वाणमन्त्रस्य मध्यादौ प्राप्तिसंशयनिरासतद्धंतू, (अवेक्षणे) 172 पत्नीबहुत्व विशेषः. ( वृ) (भा) उपभृति वेदसाहित्यम् वेदसहभावे मानम् ( वृ) अशेषेणेत्यस्य (भाष्यस्थस्य) आशयः, सूत्रकारपक्षेणाकामस्य पञ्चगृहीतसभवः (अष्टगृहीते) सूत्रोक्त (मन्त्र) लोपविषयव्यवस्था आज्यविशेषनियमः, तदाज्यकृत्यम्, उपस्तरणे विशेषः (वृ) तदाज्यगतो विशेषः, उपस्तरणे विशेषहेतुः "" 168 168 . 169 170 170 (मध्यादौ मन्त्रप्राप्ति) संशायकं परिहारोपपत्तिश्च, प्रतिपत्नि 172 अवेक्षणोपगमोपपादनम् (पतधभावे) सूत्रोक्तस्य तेजआदिलोपस्योपपत्तिः पष्टी खण्डिका 173 174 174 175 176 176 177